SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५२४ राय धनपतसिंघ बढ़ाडुरका जैनागमसंग्रह नाग तेतालीस ४३-मा. त्यादि सूत्र. ( कल्लाजा गिस्स के० ) कल्याणजागिनः एटले शुनमार्गे चालनार होवाथी कल्याणनो जागी एवा साधुने ( लका के० ) लका एटले लोकापवादनयरूप लका, ( दया के० ) दया एटले दया. ( संजम के० ) संयमः एटले षड्जीव निकायनी यतना रूप संयम तथा ( वंजचेरं के० ) ब्रह्मचर्यं एटले विशुद्ध तपस्या प्रमुखनुं श्राचरण करवुं ते. या सर्व ( विसोहिठाणं के० ) विशोधिस्थानं एटले करूप मलने धोइ नाखनार एवं बे. ( जे के० ) ये एटले जे ( गुरू के० ) गुरवः एटले गुरु जे ते ( मे के० ) मां एटले मने ( सययं के० ) सततं एटले निरंतर ( - सासति ० ) अनुशासयन्ति एटले कल्याण प्राप्तिने अर्थे शिखामण दे बे, (तेहिं के० ) तान् एटले ते ( गुरू के० ) गुरुन् एटले गुरु प्रत्ये ( सययं के० ) सततं ए निरंतर (यामि के० ) पूजयामि एटले पूजुं बुं. ॥ १३ ॥ ( दीपिका. ) लता, दया, संयमो, ब्रह्मचर्यं च एतच्चतुष्टयं कल्याणनागिनो मोक्षा जिलाषिणो जीवस्य विपक्षव्यावृत्त्या कुशलपक्षप्रवर्त्तकत्वेन च विशोधिस्थानं क - लापनयनस्थानं वर्त्तते । तत्र ला अपवादजयरूपा । दया अनुकम्पा । संयमः पृ'थिव्यादिविषयः । ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानम् । एतत्कथनेन एतज्ज्ञातं । ये गुरवो मां सततं निरन्तरमनुशासयन्ति कल्याणयोग्यतां नयन्ति । तान् श्रहमेतादृशान् गुरून् सततं पूजयामि । न तेन्यः अन्यः पूजायोग्य इति ॥ १३ ॥ ( टीका. ) एवं च मनसि कुर्यादित्याह । लता दय त्ति सूत्रम् । ला अपवादजयरूपा । दयानुकम्पा । संयमः पृथिव्यादिजीव विषयः । ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानम् । एतादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्त्तकत्वेन कल्याणजागिनो जीवस्य विशोधिस्थानं कर्ममलापनयनस्थानं वर्त्तते । अनेन ये मां गुरव आचार्याः सततमनवरतमनुशासयन्ति कल्याणयोग्यतां नयन्ति । तानहमेवंभूतान् गुरून् सततं पूजयामि । न तेन्योऽन्यः पूजाई इति सूत्रार्थः ॥ १३ ॥ जहा निसंते तवञ्चिमाली, पनासई केवल नारदं तु ॥ एवायरन सीलबुद्धिए, विरायई सुरमने व इंदो ॥ १४ ॥ ( यवचूरिः ) यथा निशान्ते रात्र्यवसाने दिवस इत्यर्थः । तपन्नार्चिर्माली सूर्यः प्रजासत्योतयति । केवलं संपूर्ण जारतम् । तुशब्दादन्यच्च । एवमाचार्यः । श्रुतेन, शीलेन परद्रोह विरतिरूपेण, बुद्ध्या च युक्तः सन् प्रकाशयति जीवादीन् । एवं वर्त्त - मानः स साधुनिः परिवृतो विराजते सुरमध्य श्वेन्द्रः ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy