________________
५४७ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. मेदवष्टन्य तिष्ठति । श्राशीविषं वापि हि जुजंगमं वापि हि कोपयेत् । रोषं ग्राहये. त् । यो वा विषं खादति । जीवितार्थी जीवितुकामः । एषोपमापायप्राप्तिं प्रत्येत. पमानम् । श्राशातनया कृतया गुरूणां संबन्धिन्या। तदपायो नवतीति सूत्रार्थः॥६॥
सित्रा दु से पावय नो डदिला, असीविसो वा कुविन न नके॥ सिआ विसं दालदलं न मारे, न श्रा वि मुरको गुरुदीलणाए॥७॥ (अवचूरिः) अत्र विशेषमाह । स्यात्कदाचित् मन्त्रादिप्रतिबन्धादसौ पावको न दहेत् । श्राशीविषो वा कुपितो न जदयेत् । स्यात्कदाचिहिषं हालाहलं न मारयेत् । नचापि मोदो गुरोहीलनयाशातनया कृतया नवतीति ॥७॥
(अर्थ.) हवे एमां पण विशेष कहे . सिया इत्यादि सूत्र. (सिथा के०) स्यात् एटले कदाच (से के०) सः एटले ते (पावय के०) पावकः एटले अग्नि जे ते मंत्रादिकना प्रजावथी (हु के०) खलु एटले निश्चये करीने (नो डहिजा के०) नो दहेत् एटले बाले नहि. (वा के०) वा एटले अथवा (कुवि के०) कुपितः एटले क्रोध पामेलो एवो (आसीविसो के०) आशीविषः एटले सर्प जे ते (न नस्के के०) न नदयेत् एटले नक्षण करे नहि. (वि के०) अपि एटले तेमज (से के०) तत् एटले ते घणुं आकरूं ए(हालहलं के०) हालाहलं एटले हालाहल नामक विष जे ते (मंत्रादिकना प्रनावथीज)(सिया के०) स्यात् एटले कदाच (न मारे के०) न मारयेत् एटले मरण श्रापे नहि. उपर कहेली वात कदाच बने, पण (गुरुहील. णाए के०) गुरुहीलनया एटले गुरुमहाराजनी हीलना करी होय तो तेनुं फल नोगव्या विना (न श्रावि मुरको के०) न चापि मोक्षः एटले बुटको नथी. ॥७॥
(दीपिका.) तत्र विशेषमाह । स्यात्कदाचिन्मन्त्रादिप्रतिबन्धात् असौ पावकः अग्निः न दहति न नस्मसात् कुर्यात् । श्राशीविषो वा जुजङ्गो वा कुपितो न जदयेत् न खादयेत् । तथा कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलमतिरौद्धं न मारयेत् न प्राणान् त्याजयेत् । एवमेतत्कदाचिनवति परं नापि मोदो गुरुहीलनया गुरोः श्राशातनया जवतीति ॥७॥ __ (टीका.) अत्र विशेषमाह । सिआ हु त्ति सूत्रम् । स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावकोऽग्निर्नदहेत् न जस्मसात्कुर्यात् । आशीविषो वा जुजंगो वा कुपितो न जदयेत् न खादयेत् । तथा स्यात्कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलमतिरौई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org