________________
५३३
दशवैकालिकेऽष्टमाध्ययनम्। (टीका.) किं च जाश ति सूत्रम् । अस्य व्याख्या । यया श्रच्या प्रधानगुणखीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात्पर्यायस्थानं प्रव्रज्यारूपमुत्तमं प्रधानं प्राप्त इत्यर्थः । तामेव कामप्रतिपातितया प्रवर्षमानामनुपालयेद्यत्नेन । क इत्याह । गुणेषु मूलगुणादिलक्षणेष्वाचार्यसंमतेषु तीर्थकरादिबहुमतेषु । अन्ये तु श्रझाविशेषणमेतदिति व्याचदते । तामेव श्रझामनुपालयेणेषु । किंताम् । आचार्यसंमताम् । न तु खाग्रहकलङ्कितामिति सूत्रार्थः ॥ ६१॥
तवं चिमं संजमजोगयं च, सप्नायजोगं च सया अदिहिए ॥
सुरे व सेणा समत्तमानदे, अलमप्पणो दोश् अलं परेसिं ॥६॥ (श्रवचूरिः) श्राचारप्रणिधिफलमाह । तपश्चेदमनशनादिरूपं, संयमयोगं पृव्यादिविषयं संयमव्यापार, स्वाध्याययोगं च वाचनादिकं सदाधिष्ठाता तपःप्रजतीनां कर्तेत्यर्थः । स एवंनूतः शूर श्व सुनट व सेनया चतुरङ्गया कषायादिरूपया रुकः सन् समाप्तायुधः संपूर्णतपःप्रनृतिखड्गाद्यायुधः । अलमत्यर्थमात्मनो नवति संरक्षणाय परेषां च । निराकरणायालम् ॥६॥
(अर्थ.) हवे आचारप्रणिधिनुं फल कहे . तवं चिमं इत्यादि सूत्र. (श्मं के०) इदं एटले या अर्थात् साधु लोकमां प्रसिद्ध एवा (तवं के०) तपः एटले अनशन प्रमुख तपस्या प्रत्ये (च के०) च एटले वली (संजमजोगं च के०) संयमयोगं एटले षट्काय जीवरदारूप संयमव्यापार प्रत्ये (च के०) च एटले वली (सपायजोगं के०) स्वाध्याययोगं एटले वाचना प्रमुख व्यापार प्रत्ये (सया के०) सदा एटले निरंतर (अहिहिए के) अधिष्ठाता एटले करनार एवा साधु जे ते (सेणा के०) सेनया एटले चतुरंग सेनावडे (सूरे व के०) शूर व एटले शूरवीर पुरुष जेम रोकाय , तेम इंडिय कषाय रूप सेना वडे रोकाय त्यारे (समत्तमाउहे के०) समातायुधः एटले तपस्या प्रमुख आयुधो जेनी पासे पूरेपूरी डे एवो थयो तो (अप्पणो के०) आत्मनः एटले पोतानी रक्षा करवाने अर्थे (अलं के०) अलं एटले समर्थ (होश के०) नवति एटले थाय बे. तेमज (परेसिं के) परेषां एटले बीजा शत्रुउने वारवाने अर्थे पण (अलं के०) समर्थः एटले समर्थ थाय ॥६ ॥
(दीपिका.) अथ श्राचारप्रणिधिफलमाह । साधुः एवं विधः सन् शूर श्व विक्रान्तसुजट व । अलमत्यर्थमात्मनः संरक्षणाय अदं च परेषां निवारणाय न. वति । किंनूतः साधुः । तपश्च इदमनशनादि द्वादशनेदरूपं सर्वसाधुप्रसिझं संयम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org