________________
५२४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. शयतः स्खलनासंलवाद्यद्येवंचूतस्यापि स्खलितं संजवति । न चैनमुपहसेदित्युपदेशः। ततोऽन्यस्य सुतरां संजवति । नासौ हसितव्य इति सूत्रार्थः ॥ ५० ॥
नकत्तं सुमिणं जोगं, निमित्तं मंतनेसजं ॥
गिदियो तं न पाश्के, नादिगरणं पयं ॥१॥ __ (श्रवचूरिः) गृहिणा पृष्टः नक्षत्रमश्विन्यादि स्वप्नं शुनागुजफलं योगं वशीकरणादिं निमित्तमतीतादि । मन्त्रं वृश्चिकमन्त्रादि नेषजमतिसाराद्यौषधं गृहिणामसंयतानां तदेतन्नाचवीत । किविशिष्टं नूताधिकरणं पदं नूतान्येकेन्द्रियादीन्यधिक्रियन्ते व्यापाद्यन्ते यस्मिन्निति। ततश्चैषां प्रश्न एवं ब्रूयात्।नाधिकारोऽत्रसाधूनां कथने ॥५१॥ ___ (अर्थ.) वली नकत्तं इत्यादि सूत्र. साधु जे ते ( नकत्तं के०) नदत्रं एटले अश्विनी प्रमुख नत्र, (सुमिणं के०) स्वप्नं एटले शुज अशुल प्रमुख स्वप्न, (जोगं के ) योगं एटलें वशीकरण, आकर्षणे प्रमुख योग (निमित्तं के) निमित्तं एटले अतीत अनागत कथन रूप. निमित्त, तथा ( मंतनेसऊं के० ) मंत्रनेषजं एटले वीठी प्रमुखना मंत्र अने अतिसार प्रमुख रोगो, औषध (तं के०) तत् एटले उपर कहेली सर्व वस्तु ( गिहिणं के०) गृहिणां एटले गृहस्थोने (न आश्के के०) न श्राचदीत एटले न कहे. कारण के, उपर कहेली सर्व वस्तु (नूयाहिगरणं पयं के०) नूताधिकरणं पदं एटले प्राणिना संघटन यातापन विगेरेनुं स्थानक बे. माटे गृहस्थ नदत्रादि पूजे तो साधुए कहेवू के, था वातमां अमारो अधिकार नथी. ॥५१॥ ' (दीपिका.) पुनः किंच साधुदृहिणा पृष्टः सन्नेतानि गृहिणामसंयतानां नाचदीत न ब्रूयात् । एतानि कानीत्याह । नदात्रमश्विन्यादि १ स्वप्नं शुनागुजफलमनुनूतादि, योगं वशीकरणादि, निमित्तमतीतादि । मंत्रं वृश्चिकमंत्रादि । नेषजमतिसारादीनां रोगाणामौषधम् । एतत् षट्रं किंविशिष्टमित्याह । नूताधिकरणं पदम् । जूतानि एकेन्द्रियादीनि संघहनादिनाधिक्रियन्ते व्यापाद्यन्ते अस्मिन्निति । ततश्च तदप्रीतिपरिहारार्थमिदं ब्रूयात् । यतस्तपस्विनामत्र नक्षत्रादौ नाधिकारः ॥५१॥
(टीका.) किं च नरकत्तं ति सूत्रम् । अस्य व्याख्या । गृहिणा टष्टः सन्नदात्रमश्विन्यादि । स्वप्नं शुनाशुनफलमनुजूतादिम् । योगं वशीकरणादिम् । निमित्तमतीतादि ।मन्त्रं वृश्चिकमन्त्रादिम् । नेषजमतीसाराद्योषधं गृहिणामसंयतानां तदिदं नाचदीत। किंविशिष्टमित्याह । नूताधिकरणं पदमिति । नूतान्येकेन्द्रियादीनि संघटनादिनाधिक्रियन्तेऽस्मिन्निति । ततश्च तदप्रीतिपरिहारार्थमिदं ब्रूयादनधिकारोऽत्र तपस्विनामिति सूत्रार्थः ॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org