________________
५०० राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा.
मात्मनोऽन्यं परिवेत् । तथा श्रात्मानं न समुत्कर्षयेत् । सामान्येनेवंभूतोऽहमिति । श्रुतलाजाच्यां न माद्येत परिमतो लब्धिमानद मित्येवं । तथा जात्या तपस्वित्वेन बुद्ध्या वा न माद्येतेति वर्त्तते । जातिसंपन्नस्तपस्वी बुद्धिमानह मित्येवमुपलक्षणं चैतत्कुलबलरूपाणाम् । कुलसंपन्नोऽहं बलसंपन्नोऽहं रूपसंपन्नोऽहमित्येवं न माद्येतेति सूत्रार्थः ॥ ३० ॥
से जामजाणं वा, कट्टु यदम्मियं पयं ॥
संवरे विप्पमप्पाणं, बीयं तं न समायरे ॥ ३१ ॥
( यवचूरिः ) स साधुत्वाज्ञात्वा जोगतोऽनाजोगतश्च कृत्वाऽधार्मिकं पदं रागद्वेषायां मूलोत्तरगुण विराधनां संवरेत् क्षिप्रमात्मानं जावतो निवर्त्यालोचनादिना । द्वितीयं पुनस्तन्न समाचरेत् ॥ ३१ ॥
(अर्थ) जोगी अथवा अनाजोगथी विराधना सेवे तो शुं करवुं ते बे. से इत्यादि सूत्र. ( से के० ) सः एटले ते साधु जे ते ( जाणं के० ) जानन् एटले जाणता ( वा के० ) अथवा ( अ जाएं के० ) श्रजानन् एटले अजाणता (आह म्मियं पयं के० )
धार्मिकं पदं एटले कोइ पण प्रकारे राग द्वेषथी मूल गुणनी अथवा उत्तर गुणनी विराधना प्रत्ये (कट्टु के०) कृत्वा एटले सेवीने ( खिप्पं के० ) दिप्रं एटले शीघ्र (पाणं के० ) आत्मानं एटले पोताना आत्माने ( संवरे के०) संवरेत् एटले जावथी निवृत्त थ थालोचना प्रमुख करी संवरे, तथा ( बीां के० ) द्वितीयं एटले बीजी ( तं के० ) तत् एटले ते विराधना प्रत्ये ( न समायरे के० ) न समाचरेत् एटले सेवे न हि ॥ ३१ ॥ (दीपिका) घत जोगानाजोग से वितमर्थमाह । साधुः जानन् अजानन् वा श्रागतोऽनाजोगतश्चेत्यर्थः । श्रात्मानं क्षिप्रं जावतो निवृत्य आलोचनादिना प्रकारेण संवरेत् । किं कृत्वा अधार्मिकं पदं कथं चिद् रागद्वेषान्यां मूलोत्तरगुण विराधनामिति जावः । परं न पुनर्द्वितीयं तत् समाचरेदनुबन्धदोषात् ॥ ३१ ॥
( टीका. ) उघत याजोगा नाजोगसे वितार्थमाह । सेति सूत्रम् । स साधुर्जाननजानन् वा श्राजोगतोऽनाजोगतश्चेत्यर्थः । कृत्वाधार्मिकं पदं कथंचिद्रागद्वेषान्यां मूलोत्तरगुण विराधनामिति जावः । संवरेत् दिप्रमात्मानं जावतो निवर्त्यालोचना'दिना प्रकारेण तथा द्वितीयं पुनस्तन्न समाचरेत् । अनुबन्धदोषादिति सूत्रार्थः ॥ ३१ ॥ अणायारं परक्कम्मं, नेव गूदे न निन्दवे ॥ सुई सया वियडनावे, प्रसंसत्ते जिईदिए ॥ ३२ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org