SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम् । ४एए बहुं सुणेदि कन्नहिं, बहुं अहीदि पिच॥. नय दिलं सुअं सवं, निकू अकाउमरिदश् ॥२०॥ (अवचूरिः ) गोचरगतः केनचित्पृष्टः सन्नित्येवं ब्रूयात् । किमित्याह । बहु अनेकप्रकारं शोजनाशोजनं शृणोति कर्णान्याम् । शब्दजातमिति गम्यते । बहु शोजनाशोजनमहिन्यां पश्यति रूपजातम् । न च दृष्टं श्रुतं सर्वं स्वपरोजया हितं । श्रुता ते पत्नी रुदतीत्येवमादि । निकुराख्यातुमर्हति । चारित्रोपघातित्वादहति च स्वपरोजयहितं दृष्टस्ते राजानमुपशमयन् शिष्य इत्यादि ॥२०॥ (अर्थ.) गोचरी प्रमुख कार्यने अर्थे गृहस्थने घरे गएल साधुने कोइ एवो प्रश्न करे तो श्रारीते उत्तर थापवो, एम कहे . बहुं इत्यादि सूत्र, ( जिस्कू के ) निकुः एटले साधु जे ते (कन्नेहिं के) कणैः एटले कानवडे ( बहुं के) बहु एटले घj शुज तथा अशुन (सुणेश के०) शृणोति एटले सांजले. तेमज (बहुं के०) बहु एटले घणुं शुज तथा अशुन (अठीहिं के०) अदिनिः एटले आखवडे ( पिच के०) पश्यति एटले जुवे, पण ( दिहं के०) दृष्टं एटले दीठेढुं तथा (सुअं के०) श्रुतं एटले सांजलेढुं (सवं के०) सर्व एटले सर्व शुनाशुन प्रत्ये (अरका के०) आरख्यातुं एटले प्रकट कहेवाने (न अरिह के०) नाति एटले योग्य नथी. ॥ २० ॥ (दीपिका.) अथ गोचरा दिगत एव साधुः केनचित् तथाविधं पृष्टः किं ब्रूयादित्याह। अथवा साधुः उपदेशस्य अधिकारे सामान्येन एवमाह । बहु अनेकप्रकारं शोजनमशोजनं च साधुः शृणोति कर्णान्यां शब्दसमूह मिति शेषः। तथा बहु अनेकप्रकारमेव शोजनमशोननं च अदिच्यां पश्यति । रूपसमूह मिति शेषः। परं न च दृष्टं श्रुतं सर्वं स्वस्य परस्य उन्नयस्य च अहितमपि तव पत्नी रुदतीत्येवमादिकं निकुराख्यातुं कथयितुं न श्रईति चारित्रस्य घातात्। अर्हति च स्वपरोनयहितं दृष्टस्ते शिष्यो राजानमुपशामयन् । एतादृशं तु वचनं कथयेत् ॥२०॥ (टीका.) गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह । बहु त्ति सूत्रम् । अथवा उपदेशाधिकारे सामान्येनाह । बहु त्ति सूत्रम् । बह्वनेकप्रकारं शोजनाशोजनं शृणोति कर्णान्यां शब्दजातमिति गम्यते । तथा बह्वनेकप्रकारमेव शोजनाशोजनन्नेदेनादियां पश्यति रूपजातमिति गम्यते । एवं न च दृष्टं श्रुतं सर्वं खपरोजया हितमपि श्रुता ते रुदती पत्नीत्येवमादि निकुराख्यातुमर्हति चारित्रोपघा. तात् । अर्हति च खपरोजयहितं दृष्टस्ते राजानमुपशामय शिष्य इति सूत्रार्थः ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy