________________
४०६ राय धनपतसिंघ बढ़ाडुरका जैनागमसंग्रह नाग तेतालीस (४३) -मा.
( . ) एवमेण इत्यादि सूत्र ( सविं दिव्यसमा हिउ के० ) सर्वेन्द्रियसमाहितः एटले शब्द, स्पर्श प्रमुख इंद्रिय विषयने विषे राग द्वेष न करनारो एवो ( संजd के० ) संयतः एटले साधु जे ते ( अप्पमत्तो के० ) अप्रमत्तः एटले प्रमादरहित तो ( एवं के० ) एवं एटले पूर्वोक्त प्रकारे ( आणि के० ) एतानि एटले आ सूक्ष्म वस्तु प्रत्ये ( जाणित्ता के० ) ज्ञात्वा एटले जाणीने ( सबजावेण ho ) सर्वभावेन एटले यथा शक्ति सर्व प्रकारे ( निच्चं के० ) नित्यं एटले नित्य ( जए के० ) यतेत एटले यतना करे. ॥ १६ ॥
1
( दीपिका . ) पुनः सूत्रम् । साधुर्नित्यं सर्वकालं यतेत मनोवचनकायेन कृत्वा जी - वानां संरक्षणं प्रति । किं कृत्वा । एवं पूर्वोक्तप्रकारेण एतानि अष्टौ सूक्ष्माणि ज्ञात्वा । केन सर्वजावेन सूत्रादेशेन शक्तेरनुरूपेण । किंभूतः संयतः । संयमवान् । पुनः किंभूतः साधुः । श्रप्रमत्तः प्रमादनिद्रारहितः । पुनः किंभूतः साधुः । सर्वेन्द्रियसमाहितः सर्वेषामिन्द्रियाणां विषयेषु रागद्वेषावगच्छन् ॥ १६ ॥
( टीका. ) एवमे आणि त्ति सूत्रम् । श्रस्य व्याख्या । एवमनेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन सर्वजावेन शक्त्यनुरूपेण स्वरूपसंरक्षणादिना संयतः साधुः । किमित्याह । श्रप्रमत्तो निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः संरक्षणं प्रति नित्यं सर्वकालं सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः ॥ १६ ॥ धुवं च परिलेहिका, जोगसापाय कंबलं ॥ सिमुच्चारभूमिं च संथारं वासणं ॥ १७ ॥
( अवचूरिः ) ध्रुवं च यो यस्य कालः तस्मिन् प्रत्युपेक्षते । योगे सति सति सा - मर्थ्ये । पात्रग्रहात्पात्रोपधिः । कम्बलग्रहणादूर्णा सूत्रमयपरिग्रहः । शय्यां वसतिं द्विकालं त्रिकालं वर्षासु उच्चारभूमिं संस्तारकं तृणमयादिरूपम् । अथवासनं काष्ठासनं पादोंनं वा ॥ १७ ॥
(अ.) तेमज धुवं इत्यादि सूत्र, साधु जे ते ( धुवं के० ) ध्रुवं एटले नित्य अर्थात् जे वस्तुनो जे पडिलेहणाकाल सिद्धांत मां को होय ते प्रमाणे हमेशां (जोगसा के० ) योगे सति एटले शक्ति होय तो न्यूनाधिक न थाय तेवी रीते ( पडिले - ० ) प्रत्युपेत एटले पडिले. शुं पडिले ते कहे बे. ( पायकंबलं के० ) पात्र कंबलं एटले पात्र ते तुंबडुं अथवा काष्ठमय पात्र प्रत्ये तथा कंबल एटले ऊननी कांबल प्रमुख प्रत्ये ( सिद्धं के० ) शय्यां एटले वसति उपाश्रय प्रत्ये वे टंक
हि
Jain Education International
For Private Personal Use Only
www.jainelibrary.org