________________
មច១
दशवैकालिकेऽष्टमाध्ययनम् । निषीदेत् । तथा सरजस्के वा पृथ्वीरजोवगुमिते वासने पीठकादौ न निषीदेत् । निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः । अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेज्ञात्वेत्यचेतनां ज्ञात्वा याचयित्वावग्रह मिति । यस्य संबंधिनी पृथिवी तमवग्र- : हमनुज्ञाप्येति सूत्रार्थः ॥५॥
सीनंदगं न सेविजा, सिलावुठं दिमाणि अ॥
जसिणोदगं तत्तफासुअं, पडिगादिक संजए ॥६॥ (अवचूरिः) उक्तः पृथिवीकायविधिः। श्दानीमकायविधिमाह । शीतोदकं सचित्तोदकं न सेवेत । तथा शिलाः करकाः। वृष्टं वर्षणं हिमानि च न सेवेत। उष्णोदकं कथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदंमोकृतं । नोष्णोदकमात्रं प्रतिगृह्णीत संयतः साधुरेतच्च सौवीराद्युपलक्षणमिति ॥६॥
(अर्थ.) पृथ्वीकायनो विधि कह्यो. हवे अप्कायनो विधि कहे . सीदगं इत्यादि सूत्र, साधु जे ते (सीदगं के०) शीतोदकं एटले सचित्त जल प्रत्ये (न सेविजा के०) न सेवेत एटले न सेवे. तेमज (सिलावुठं के०) शिलावृष्टं एटले वर्सादमां पडता करा प्रत्ये (अ के०) च एटले वली (हिमानि के) हिमानि एटले बरफ प्रत्ये पण न सेवे. एम न करे तो पोतानो निर्वाह शी रीते करे ते कहे . (तत्तफासुओं के०) तप्तप्रासुकं एटले तपावी अचित्त करेलु एवा (जसिणोदगं के०) उष्णोदकं एटले नष्ण जल प्रत्ये (संजए के०) संयतः एटले साधु जे ते (पडिग्गाहिज के०) प्रतिगृह्णीयात् एटले निर्वाहने अर्थे ग्रहण करे. ॥६॥
(दीपिका.) इति पृथिवीकायविधिरुक्तः। अथ अप्कायविधिमाह । संयतः साधुः शीतोदकं पृथिवीतफुलवं सच्चित्तोदकं सचित्तपानीयं न सेवेत । तथा शिलावृष्टिं हिमानि च न सेवेत । अत्र शिलाग्रहणेन करकाः परिगृह्यन्ते । वृष्टं वर्षणं, हिमं प्रसकं प्राय उत्तरापथे नवति । श्राह। यद्येवं तर्हि कथं साधुर्वर्त्तत इत्याह । उष्णोदकं कथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदंडोत्तं नोष्णोदकमात्रं प्रतिगृह्णीयात् वृत्यर्थम् । एतच्च सौवीरादीनामुपलक्षणम् ॥ ६ ॥
(टीका.) उक्तः पृथिवीकायविधिरधुना अप्कायविधिमाह । सीउदगं ति सूत्रम् । शीतोदकं पृथिव्युन्नवं सच्चित्तोदकं न सेवेत । तथा शिलावृष्टं हिमानि च न सेवेत । अत्र शिलाग्रहणेन करकाः परिगृह्यन्ते । वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे नवति । यद्येवं कथमयं वर्त्ततेत्याह । उष्णोदकं कथितोदकं तप्तप्रासुकं तप्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org