SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४६ राय धनपतसिंघ बदाउरका जैनागमसग्रह, नाग तेतालीस-(४३)-मा. के ) अनुचिन्त्य एटले विचारीने ( एवं के ) दोष न लागे एवी रीते (नासिक के०) नाषेत एटले बोले. ॥४४॥ (दीपिका.) पुनः किंच सर्वमेतद् वदयामीति केनचित्कस्यचित् संदिष्टे सर्वमेतत् त्वया वक्तव्यमिति सर्वमेतद् वदयामीति साधुनों वदेत्। सर्वस्य तथास्वरव्यञ्जना. युपेतस्य वक्तुमशक्यत्वात्। तथा सर्वमेतदिति नो वदेत् । कस्य चित् संदेहं प्रयछन् सर्वमेतदित्येवं वक्तव्यमिति नो वदेत् । सर्वस्य तथाखरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्। असंनवानिधाने मृषावादादयो यतश्च दोषा जवन्ति । एवमतोऽनुचिन्त्यालोच्य सर्व वाच्यं सर्वेषु कार्येषु । यथासंनवाद्यनिधानादिना मृषावादो न नवत्येवम् ॥ ४ ॥ ( टीका.) किं च सबमेशं ति सूत्रम् । सर्वमेतदयामीति केन चित् कस्य चित् संदिष्टे सर्वमेतत्त्वया वक्तव्य मिति सर्वमेतदयामीति नो वदेत् । सर्वस्य तथाखरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् । तथा सर्वमेतदिति नो वदेत् । कस्य चित्संदेशं प्रयन् सर्वमेतदित्येवं वक्तव्य इति नो वदेत् । सर्वस्य तथाखरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् । असंजवानिधाने मृषावादः । यतश्चैवमतोऽनुचिन्त्यालोच्य सर्व वाच्यं सर्वत्र कार्येषु । यथा असंनवायनिधानादिना मृषावादो न नवत्येवं नाषेत प्रझावान् साधुरिति सूत्रार्थः॥४४॥ सुक्कीअं वा सुविक्की, अकिऊं किङमेव वा ॥ इमं गिरह इमं मुंच, पणीअं नो वियागरे ॥४५॥ (अवचूरिः) सुक्रीतं वेति । केन चित्क्रीतं दर्शितं सत् सुकीतं शति नो वदेत् । किंचित्केनचिठिकीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति नो वदेत् । केनचिकीते पृष्टे क्रेयं क्रयाईमेव न भवतीति नो वदेत् । तथैव केयमेव वा इदं पण्यं गृहाण महाघ जविष्यति । इदं मुश्च समघु नविष्यतीति पणितं पण्यं न व्यागृणीयात् ॥ ४५ ॥ __ (अर्थ.) वली सुक्कीअं इत्यादि सूत्र. कोश् माणस कर वस्तु वेचाथी लश्ने साधुने देखाडे तो ते साधु (सुक्कीअं के०) सुक्रीतं एटले ठीक वेचाथी लीधी एम (नविथागरे के०) न व्यागृणीयात् एटले न कहे. तेमज को कर वस्तु वेचीने साधुने पूजे तो साधु (सुविक्कीअं के०) सुविक्रीतं एटले नली वेची नाखी एम न कहे. तेमज कोश कर वस्तु वेचीने साधुने पूजे तो साधु (अकिजं के०) अकेयं एटले खरीदवा लायक नथी. (वा के०) अथवा ( किमेव के० ) केयमेव एटले खरीदवा योग्यज श्रा रीते न कहे. तेमज (श्मं के०)श्रा (पणियं के०) पणितं एटले करियाएं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy