SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४६२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. प्रसंगात् । तथा नौनिमोणी निस्तरणीयास्तरणयोग्या इत्येवं नो वदेत् । अन्यथा विघ्नशङ्कया तत्प्रवर्तनात् । तथा प्राणिपेया इति नो वदेत् । तटस्थप्राणिपेया इति नो वदेत् । तथैव प्रवर्तनादिदोषादिति ॥ ३० ॥ (टीका.) वाग्विधिप्रतिषेधाधिकार एवेदमाह। तहा नश्न ति सूत्रम् । तथा नद्यः पूर्णा नृता इति नो वदेत् । प्रवृत्तश्रवण निवर्त्तनादिदोषात् । तथा कायतरणीयाः शरीरतरणयोग्या इति नो वदेत् । साधुवचनतोऽविघ्नमिति प्रवर्तनादिप्रसङ्गात् । तथा नौनिब्रेणीनिस्तरणीयास्तरणयोग्या इत्येवं नो वदेत्। अन्यथाविनशङ्कया तत्प्रवर्त्तनात्। तथा प्राणिपेयास्तटस्थप्राणिपेया नोवदेदिति।तथैव प्रवर्तनादिदोषादिति सूत्रार्थः॥३॥ बढुबादडा अगादा, बहुसलिलुप्पिलोदगा। बदुविनडोदगाावि, एवं नासिक पन्नवं ॥ ३०॥ (श्रवचूरिः) कथं वदेदित्याह । बहुधा नृताः प्रायशो नृताः । बह्वगाधाः प्रायोगम्जीराः । बहुसलिलोत्पीलोदकाः प्रतिश्रोतोवाहितापरसरितः । बहुविस्तीर्णोदकाश्चापि खतीरप्लावनविस्तृतजला एवं नाषेत प्रज्ञावान् ॥ ३५ ॥ (अर्थ.) कारण पडे तो था रीते कहेवु एम कहे . बहु इत्यादि सूत्र. ( पन्नवं के )प्रज्ञावान् एटले बुद्धिशाली पुरुष पूर्वोक्त नदीने (बहुबाहडा के०) बहुलताः एटले प्राये नरेली , तथा (अगाहा के०) अगाधाः एटले प्राये ऊंडी . तेमज (बहुसलिलुप्पिलोदगा के०) बहुसलिलोत्पीडोदकाः एटले बीजी नदीना प्रवाहोने पाउल हटावनारी एवी (बहुविबडोदगा आवि के०) बहु विस्तीर्णोदका अपि एटले पोताना तीरने पलली नाखे एवा जलने धारण करनारी बे. (एवं के०) आरीते (नासिक के०) नाषेत एटले बोले. ॥३५॥ (दीपिका.) प्रयोजने साधुर्मार्गकथनादावेवं नाषेत इत्याह । प्रझावान् साधुः एवं नाषेत वदयमाणं परं नतु तदागतपृष्टोऽहं न जानामीति ब्रूयात् । कथम् । प्रत्यदमृषावादित्वेन तत्प्रहेषादिदोषप्रसंगात् । एवं किमित्याह । बहुधा नृताः प्रायशो जूता इत्यर्थः। तथा अगाहा इति बह्वगाधाः प्रायोगनीराः । बहुसलिलोत्पीलोदकाः प्रतिस्रोतोवाहितापरसरित इत्यर्थः । तथा बहुधा विस्तीर्णोदकाश्वं वतीरप्लावनप्रवृत्तजलाश्च इति । वाग्विधिप्रतिषेधाधिकार एवेदमाह ॥ ३५ ॥ (टीका.) प्रयोजने तु साधुमार्गकथनादावेवं नाषेतेत्याह । बहुवाहड ति सूत्रम् । बहुनृताः प्रायशो नृता इत्यर्थः। तथागाधा शति बह्वगाधाः प्रायोगम्नीराः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy