SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम् । ४४५ योग्यं यथाईमनिगृह्य वयोदेशैश्वर्याद्यपेक्षया गुणदोषानालोच्य तदालपेत् लपेत् वा । षत् सकृछा लपनमालपनं लपनं वारं वारम् अतोऽन्यथा । तत्र च या वृका मध्यदेशे ईश्वरा धर्मप्रिया अन्यथोच्यते धर्मशीला इत्यादिना । अन्यथा च यथा न लोकोपघात इति ॥ १७ ॥ . (टीका.) नामधिलेणं ति सूत्रम् । नामधेयेनेति नानैव एनां ब्रूया स्त्रियं वचिकारणे यथा देवदत्ते इत्येवमादि । नामास्मरणादौ गोत्रेण वा पुनर्ब्रयात् स्त्रियं यथा काश्यपगोत्रे इत्येवमादि । यथा यथायथं वयोदेशैश्वर्याद्यपेक्षया निगृह्य गुणदोषानालोच्यालपेसपेछा ईषत्सकृछा लपनमालपनमतोऽन्यथा लपनम् । तत्र वयोवृद्धा मध्यदेश ईश्वरा धर्मप्रियान्यत्रोच्यते । धर्मशील इत्यादिनान्यथा च यथा न लोकोपघात इति सूत्रार्थः॥ १७ ॥ अजए पहुए वा वि, बप्पो चुल्लपिन त्ति अ॥ माउला नाणिक त्ति, पुत्ते णत्तुणिअ त्ति अ॥१७॥ (अवचूरिः) नरमाश्रित्य प्रतिषेधमाह । आर्यकः पितामहो मातामहश्च । प्रार्यकः प्रपितामहश्च । बप्पः पिता । चुबकपितेति पितृव्यः। मातुल नागिनेयेति पुत्र नप्त इति वचनम् । नप्ता पौत्रः प्रपौत्रो वा ॥१७॥ - (अर्थ.) स्त्रीने श्राश्रयीने शीरीते बोलवु तथा न बोलवू ते कडुं. हवे पुरुषने श्राश्रयीने कहे जे. (अजाए के०) आर्यकः एटले आर्यक (पङाए के० ) प्रार्यकः एटले प्रार्यक ( वा के०) अथवा (वि के०) अपि एटले पुनः (बप्पो के०) बप्पः एटले पिता (चुल्लपिउ के०) चुलपिता एटले चुम्लपिता (काको) (माउला के०) मातुलः एटले मातुल (मामो) (नाजणिज के०)त्नागिनेयः एटले नागिनेय(जाणेज) (पुत्ते के०) पुत्रः एटले पुत्र( णत्तुणियत्तिय ) नप्तेतिच एटले नप्ता(पोत्रो) ए प्रकारे पुरुषने उद्देशीने साधुए न बोलवु.॥ १७ ॥ (दीपिका.) उक्तः स्त्रियमधिकृत्यालपन निषेधो विधिश्च । सांप्रतं पुरुषमधिकृत्याह। साधुरिति न वदेत्। श्तीति किम् । आर्यकः प्रार्यकश्चापि बप्पचुलकपितेति च तथा मातुल नागिनेयेति पुत्र नप्ता इति च । श्ह जावार्थः स्त्रियामिव अष्टश्यः । नवरं चुल्लबप्पः पितृव्योऽनिधीयते ॥ १७ ॥ ( टीका.) उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्च । सांप्रतं पुरुषमाश्रित्याह । अजाए ति सूत्रम् । आर्यकः प्रार्यकश्चापि बप्पचुस पितेति च तथा मातुलनागिनेयेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy