________________
४२० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा.
( दीपिका.) इत्थं प्रयोजनस्यानावं कथयित्वापायमाह । साधुस्तत्कर्म बनाति । किंनूतं कर्म । विनूषाप्रत्ययं विनूषानिमित्तम् । पुनः किंनूतं कर्म । चिक्कणं दारुणम् । तत्किम् । येन कर्मणा साधुः संसारसागरे नवसमुझे पतति । किंचते संसारे । घोरे रौझे । पुनः किंजूते संसारे। पुरुत्तारेऽकुशलानुबन्धतोऽत्यन्तदीघे ॥ ६६ ॥
(टीका.) श्वं प्रयोजनानावमनिधायापायमाह । विनूस त्ति सूत्रम् । विजूषाप्रत्ययं विनूषानिमित्तं नितुः साधुः कर्म बनाति चिकणं दारुणम् । संसारसागरे घोरे रौजे येन कर्मणा पतति । पुरुत्तारे अकुशलानुबंधतोऽत्यंतदीर्घ इति सूत्रार्थः ॥ ६६ ॥
विनूसावत्तिअं चेअं, बुझा मन्नंति तारिसं॥
सावळं बहुलं चेअं, नेयं ताईहिं सेविअं॥६७ ॥ (अवचूरिः ) बाह्य विनूषापायमनिधाय संकल्पविनूषापायमाह। विजूषाप्रत्ययं चेतो मनो बुझास्तीर्थकरा मन्यन्ते तादृशं रौउकर्मबन्धहेतुनूतं विनूषा क्रियया सदृशं सावद्यबहुलं चैतदातध्यानानुगतं चेतो नैतत्रातृभिः सेवितम् ॥ ६ ॥
(अर्थ. ) ए प्रमाणे प्रथमनी गाथामा बाह्य विनूषाना दोषो कह्या, हवे संकल्परूप विनूषाना दोषो कहे . (बुझा के०) बुझाः एटले तीर्थंकरो साधुना (विनूसावत्तियं के०) विनूषाप्रत्ययं एटले आनूषणना संकल्पसहित एवा (चेयं के) चेतः एटले चित्तने (तारिसं के) तादृशं एटले रौजकर्मबंधनहेतुनूत एवाने ( मन्नंति के० ) मन्यते एटले माने . ( च के०) वली ( एभं के० ) एतत् एटले ए चित्त आर्त्तध्याने करी (सावजाबहुलं के० ) सावद्यबहुलं एटले सावद्यदोषसहित एटले घणा पापy कारण ले तेमाटे ( ताईहिं के०) त्रातृनिः एटले संसारमा फुःखी थता जीवनुं रक्षण करनार एवा आर्य साधुए (न सेविअं के०) न सेवितं एटले सेवन करेवू नथी. ॥ ६७ ॥
(दीपिका. ) एवं बाह्यविनूषायामपायमुक्त्वा संकल्पविनूषायामपायमाह । बुझास्तीर्थकरा एवं विधं चेतः तादृशं मन्यन्ते । रौई कर्मबन्धहेतुनूतं विनूषा क्रियासदृशं जानन्ति । किं० चेतः। विनूषाप्रत्ययं विनूषानिमित्तम् । कोऽर्थः । एवं च यदि मम विनूषा संपद्यत इति तत्प्रवृत्तमित्यर्थः।सावद्यबहुलं च एतत् आर्तध्यानेन अनुगतं चेतो न इत्थंजूतं त्रातृनिः श्रआत्मारामैः आर्यैः साधुनिः सेवितमाचरितं कुशलचित्तत्वात्तेषां साधूनाम् ॥६॥
(टीका.) एवं बाह्य विजूषापायमनिधाय संकल्पविनूषापायमाह। विजूस त्ति सूत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org