________________
३६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. यनश्च काले । द्वैपायन ऋषिः। काल इत्यत्रापि कालादपायः कालापायःकाल एव वा तत्कारणत्वा दित्यत्रापि नावार्थः कथानकगम्य एव । तच्च वक्ष्यामः। जावे मंमुकिकाकपक इत्यत्रापि नावादपायो नावापायः । स एव वा तत्कारणत्वादित्यत्रापि च नावार्थः कथानकादवसेयस्तच्च वदयाम इति गाथार्थः । जावार्थ उच्यते । खित्तापाउँदाहरणं दसारा हरिवंसरायाणो । एब महई कहा जहा हरिवंसे । उवठगियं चेव जमए।कंसं मि विणिवाइए सावायं खेत्तमेयं ति काऊण जरासंधरायजएण दसारवग्गो महुरा अवक्कमिऊण बारवयं गर्म त्ति । प्रकृतयोजनां पुनर्नियुक्तिकार एव करिष्यति । किमकाएक एव नः प्रयासेन । कालावाए उदाहरणं पुण कण्हपुछिएण जगवयारिठणेमिणा वागरियं बारसहिं संवछरेहिं दीवायणा बारवईणयरीविणासो उजोतनरायणगरीए परंपरएण सुणिऊण दीवायणपरिवाय मा णगरि विणासेहामि त्ति कालावधिमण गमेमित्ति उत्तरावहं गठ। सम्मं कालमाणमयाणिऊण य बारसमे चेव संवबरे आगळ कुमारहिं खलीकउँ कयणिबाणो देवो उववलो । तर्ज य णगरीए अवार्ड जाउँत्ति णमहा जिणनासियं ति। नावावाए उदाहरणं खमः । एगो खम चेहएण समं निकायरियं ग । तेण तत्र मंडुक्कलिया मारिया। चिल्बएण नणियं ममुकलिया तए मारिया। खवगो नणई। रे मुह सेह विरमश्या चेव एसा। ते गया।पछा रत्तिं श्रावस्सए थालोश्त्ताण खमगेण सा मंमुक्कलिया नालोश्या। ताहे चिबएण जणिशं।खमगा तं मंमुक्कलियं बालोएहिं खम रुठो तस्स चेबयस्स खेलमलयं घेत्तण उहाळ अंसियाल खंने आवडियो। वेगेण इंतो म य । जोसिएसु उववन्नो । त चश्त्ता दिहीविसाणं कुले दिछीविसो सप्पो जार्ड। तब एगेण परिहिंमंतेण नगरे रायपुत्तो सप्पेण खछ।यहितुंडएण विद्या सवे सप्पा श्रावाहिथा मंगले पवेसिया नणिया ।अमे सवे गळंतुजेण पुण रायपुत्तो खा सो अबज ।सवे गया एगो गि सो नणि अहवा विसं श्रावियह अहवा एक अग्गिंमि णिवडाहि सो अथगंधणो सप्पाणं किल दो जाईलो गंधणा अगंधणा य ते अगंधणा माणिणो। ताहे सो अग्गिंमि पविठो णय तेण तं वांतं पञ्चाश्यं । रायपुत्तो वि म पछा रन्ना रुहेण घोसावियं रके जो मम सप्पसीसं आणेश् तस्साहं दीणारं देमि । पछा लोगो दीवारलोनेण सप्पे मारे थाढत्तो तं च कुलं जब सो खमठ उप्पन्नो तं जाईसरं रत्तिं हिंग दिवस न हिंम मा जीवे दहेहामि त्ति काळं । अमया आहिंमिगेहिं सप्पे मग्गंतेहिं रतिंचरेण परिमलेण तस्स खमगसप्पस्स बिलं दिति । दारे से वि सहिउँ आवाहेश चिंतेश् । दिछो मे कोवस्स विवा तो जश् अहं अनिमुहो णिगछामि तो दहिहामि ताहे पुछेण थाढत्तो निफिडिलं जत्तियं निप्फेडेहि । तावश्यमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org