SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४१२ राय धनपतसिंघबदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. जवन्ति । पीड्यंते चैतऽपवेशनादिना । श्रासंदः पर्यकः। चशब्दान्मंचादयश्च । एतदर्थ विवर्जिताः साधुनिरिति सूत्रार्थः॥ ५६ ॥ गोअरग्गपविहस्स, निसिजा जस्स कप्पश्॥ इमेरिसमणायारं, आवज अबोदिअं॥५॥ . (श्रवचूरिः) उक्तः पर्यङ्कस्थान विधिः। तदनिधानात्पञ्चदशस्थानमुक्तमिदानीं षोडशस्थानविधिमाह । गोचरायप्रविष्टस्य निषद्या यस्य कल्पते गृह एव निषीदनं सदा चरति यः साधुः । स खलु एवमीदृशं वदयमाणलक्षणमनाचारमापद्यते प्राप्नोति अबोधिकं मिथ्यात्वफलम् ॥ ७ ॥ (अर्थ.) श्रा रीते पर्यकस्थान विधि कह्यो. तेथी ए पन्नरमुं स्थानक कवू. हवे सोलमुं स्थानक कहे . ( गोअरग्गपविठस्स के०) गोचरायप्रविष्टस्य एटले गोचरीए गयो एवा (जस्स के०) यस्य एटले जे साधुने (निसजा के०) निषद्या एटले बेस ( कप्प के०) कल्पते एटले कल्पे डे. अर्थात् गोचरीए गयेलो साधु गृहस्थने घेर जर बेसे तो ते साधु ( इमेरिसं के० ) एवमीदृशं एटले हवे कहीशुं ए प्रकारना (अबोहिथं के०) अबोधिकं एटले बोधिबीज सम्यक्त्वरहित मिथ्यात्वरूप फलने (श्राव के०) आपद्यते एटले पामे . ॥ ५७ ॥ (दीपिका. ) उक्तः पर्यङ्कस्थान विधिः। तस्य कथनेन पञ्चदशस्थानमप्युक्तम् । अथ षोडशस्थानमुच्यते । गोचरायप्रविष्टस्य निदाथ प्रविष्टस्य साधोर्निषद्या कल्पते । गृह एव नीषीदनं समाचरति यः साधुरिति जावः । स साधुः खलु एवमीदृशं वक्ष्यमाणलक्षणमनाचारमापद्यते प्राप्नोति । किंचूतमनाचारम् ।अबोधिकम् । श्रबोधिमिथ्यात्वं तदेव फलं यस्य स तम् ॥ ५७ ॥ (टीका.) उक्तः पर्यंकस्थान विधिस्तदनिधानात्पंचदशस्थानमिदानी षोडशस्थानमधिकृत्याह । गोअरग्ग त्ति सूत्रम् । गोचरायप्रविष्टस्य निक्षाप्रविष्टस्येत्यर्थः । निषद्या यस्य कल्पते गृह एव निषीदनं समाचरति यः साधुरिति जावः । स खलु ए. वमीशं वदयमाणलदणमनाचारमापद्यते प्राप्नोति । श्रबोधिकं मिथ्यात्वफलमिति सूत्रार्थः ॥२७॥ विवत्ती बनचेरस्स, पाणाणं च वदे वदो॥ वणीमगपडिग्घान, पडिकोदो अगारिणं ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy