________________
दशवकालिके षष्ठमध्ययनम् ।
३७५ (अवचूरिः) एतदेव नावयन्नाह। सेह कुलकर्षव्यनावबालैर्वर्त्तन्ते ये व्यक्ता अव्यनाववृहास्तेषां सकुल्लकव्यक्तानांसबालवृधानां व्याधिमतां चाव्याधिमतां च ये गुणा वदयमाणलदणास्तेऽखंडास्फुटिताः कर्तव्याः । अखएका देश विराधनापरित्यागेन अ स्फुटिताः सर्वविराधनापरित्यागेन । तवृणुत यथा कर्तव्यास्तथा ॥६॥
(अर्थ. ) हवे सहुने पूर्वोक्त धर्म सरखो पालवो ते कहेले. (सखुगविअत्ताणं के०) सकुल्लकव्यक्तानां एटले व्यनावे करी बाल ते कुखक कहिये,अने व्यजावथी जे वृक्ष तेने वृक्ष कहियें. ते बालक सहित वृद्धोना तथा (वाहिआणं के०) व्याधितानां एटले व्याधिवालाउँना तथा(च के०)वली व्याधिरहितलोकोना (ये गुणा के०) ये गुणाः एटले जे गुणोडे ते (अखंमप्फुडिया के०) अखंमास्फुटिताः एटले देशखंडना अने सवखंडना वडे रहित एवा (कायवा के०)कर्त्तव्याः एटले करवा.ते गुणो(जहातहा के०) यथा तथा एटले जेवा डे तेवा कहुं बुं.ते (सुलेह के०) शृणुत एटले सांचलो. ॥६॥
(दीपिका.) पुनः एतदेव नावयन्नाह । सगुल्लकव्यक्तानां ये गुणा वदयमाणलदणास्ते अखएमास्फुटिताः कर्तव्याः । कोऽर्थः । सह कुलकर्डव्यन्नावबालैर्येबर्तन्ते ते सकुलकाः व्यक्ताश्च अव्यनाववृशाः तेषां स कुल्लकव्यक्तानां सबालवृक्षानामित्यर्थः। किंनूतानां सबकव्यक्तानां व्याधिमतां च शब्दादव्याधिमतां च सरोगाणामरोगाणां चेति नावः। किंनूता गुणाः अखएमास्फुटिताः अखएमा देशविराधनापरित्यागेन अस्फुटिताश्च सर्व विराधनात्यागेन । तत् शृणुत यथा कर्तव्यास्तथेति ॥६॥
(टीका.) एतदेव संभावयन्नाह । सखुत्ति सूत्रम् । सह कुलकैऽव्यत्नावबालैये वर्तन्ते ते व्यक्ता व्यत्नाववृक्षास्तेषां सकुल्लकव्यक्तानां सबालवृद्धानामित्यर्थः। व्याधिमतां चशब्दादव्याधिमतां च सरुजानां नीरुजानां चेति नावः । ये गुणा वदयमाणलदणास्तेऽखएमास्फुटिताः कर्तव्याः । अखएका देशविराधनापरित्यागेन अस्फुटिताः सर्व विराधनापरित्यागेन तत् शृणुत यथा कर्तव्यास्तथेति सूत्रार्थः ॥६॥
दस अह यहाणाई, जाबालो वरन॥
तब अन्नयरे गणे, निग्गंयत्तान नस्स॥७॥ (अवचूरिः ) तेचाऽगुणत्यागेनाऽखएिमता अस्फुटिता नवन्तीत्यगुणास्तावमुच्यन्ते। दशाष्टौ स्थानानि यान्याश्रित्य बालोऽपराध्यति तत्सेवनयापराधमाप्नोति । तत्रान्यतरे स्थाने वर्तमानः प्रमादेन नैर्ग्रन्थ्याश्यति ॥ ७॥ (अर्थ.) हवे ते पूर्वोक्त गुणो अवगुणना त्यागथी अखंड अस्फुटित थाय बे, अने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org