________________
दशवैकालिके षष्ठमध्ययनम् ।
३६७ प्रमाणे जे केः-पूर्वे पांचमा अध्ययनमां साधुए निर्दोष आहार लेवो एम कडं. हवे ते आहार जे संयमवंत होय तेज लहे, माटे बहा अध्ययनमा अढार स्थानकरूप संयमनो आचार कहे. हवे ते पूर्वोक्त अध्ययनमां निर्दोष थाहारने अर्थे साधु गोचरीये गयो होय तिहां राजा विगेरे पूडे के, हे साधो! तमारो आचार केवो . त्यारे ते कहे, जो साधुनो आचार सांजलवानो तमारो नाव होय, तो उद्यानमां आचार्य समोसस्या . तिहां जश् साधुनो आचार प्रबो. ते सर्व कहेशे. ते श्राचार्य केवा जे ते कहे . ( नाण के० ) ज्ञान ते श्रुतज्ञानादिक ( देसण के०) दर्शन ते सम्यक्त्व श्रझारूप, तेणे करी (संपन्नं के०)संपन्नं एटले सहित (संजमेणके०) संयमे एटले सत्तरनेद संयमने विषे तथा (तवे के) तपसि एटले बारनेदवाला तपने विषे (रयं के०) रतं एटले रक्त एवा अने (आगमसंपन्नं के०) श्रागमसंपन्नं एटले आगम जे सिकांत तेवडे संपूर्ण जरेलाअर्थात् हादशांगीना जाणनार एवा(उजाणम्मि के०) उद्याने एटले ग्रामानुग्राम ते एक गामथी बीजे गाम एम अनुक्रमे विहार करता थका उद्यानने विषे (समोसढं के०) समवस्मृतं एटले समोसस्या एवा आचार्य प्रत्ये राजादिक लोको प्रो.॥१॥ (रायाणो के०) राजानः एटले राजा (य के०)च एटले वली (रायमच्चा के० ) राजामात्याः एटले राजाऊना अमात्य जे मंत्री ( माहणा के०) ब्राह्मणाः एटले ब्राह्मणो (अव के०) अथवा (खत्तिया के०) क्षत्रियाः एटले जातिवंत सूर्यवंशी प्रमुख क्षत्रियो ते (निहुअप्पाणो के०) निनुतात्मानः एटले असंत्रांत थका निश्चल मनथी हाथ जोडीने (पुठंति के०) पृखंति एटले पूजे. शुं पूछे तो के, हेनगवन् ! (न्ने के०) नवतां एटले तमारो (आयारगोअरो के०) आचारगोचरः एटले जे क्रियाकलापनो आश्रय करी तमे रहेला गे ते क्रियाकलाप (कहं के०) कथं एटले केवी रीते जे ते कहो.॥२॥
( दीपिका.) व्याख्यातं पिएमषणाध्ययनमधुना महाचारकथाख्यमध्ययनमारच्यते । अस्य चाध्ययनस्यायमनिसंबन्धः । श्ह इतः पूर्वाध्ययने साधोर्निदाविशुछिरुक्ता। श्ह तु गोचरप्रविष्टेन सता स्वस्य आचारं पृष्टेन आचारझेनापि महाजनसमदं तत्रै. व स्थाने विस्तरतो न कथयितव्यम् । अपितूपाश्रये गुरवः कथयिष्यन्तीति वक्तव्यम्। श्त्येतदुच्यते। इत्यनेन संबन्धेन आयातमिदमध्ययनमिति । तथाहि गाथात्रयेणोक्तिमेलनम् । राजानो नरपतयः, राजामात्याश्च मंत्रिणः, ब्राह्मणाः प्रसिझाः, अदुवत्ति तथा क्षत्रियाः श्रेष्ठ्यादयः, साधुं प्रतीति पृबन्ति । इतीति किम् । कथं ने जवतामाचारगोचरः क्रियाकलापः। यं प्रति त्वं स्थितोऽसि । किंनूता राजादयः। निजृता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org