________________
दशवैकालिके पञ्चमाध्ययने वितीय उद्देशः। ३६५ र्जयेत् परित्यजेत्। किंनूतं दोषम् । आगमतो ज्ञातपुत्रेण नगवता वर्षमानखामिना जाषितमुक्तम्। किंनूतं मायामृषावादं अणुमात्रमपि स्तोकमात्रमपि किं पुनः प्रजूतम् । __(टीका.) प्रकृतमुपसंहरति । एरं च त्ति सूत्रम् । एतं च दोषमनन्तरोदितं सत्यपि श्रामण्ये किदिबषिकत्वादिप्राप्तिरूपं दृष्ट्वागमतो ज्ञातपुत्रेण नगवता वर्कमानेन नाषितमुक्तम् । अणुमात्रमपि स्तोकमात्रमपि किमुत प्रनूतं मेधावी मर्यादावर्ती मायामृषावादमन्तरोदितं वर्जयेत्परित्यजेदिति सूत्रार्थः॥४॥ सिकिकण निकेसणसोहिं, संजयाण बु-छाण सगासे॥ तब निस्कु सुपणिहिदिए, तिबलङगुणवं विदरिडासि त्ति बेमि ॥ ५० ॥
__संमत्तं पिंडेषणानामप्नयणं पंचमं ॥५॥ (अवचूरिः ) अध्ययनार्थमुपसंहरन्नाह । शिदित्वा निदेषणाशुकिं संयतेच्यो बुझेन्यो साधुन्योऽवगततत्त्वेन्यः।न व्यसाधुन्यः सकाशात्। तत्र निदेषणायां निकुः सुप्रणिहितेन्द्रियः श्रोत्रादिनिर्वा तमुपयुक्तः । तीव्रो लजागुणोऽसंयमकरणे यस्य स उत्कृष्टसंयम इत्यर्थः। अनेन प्रकारेण गुणवान्विहरेत् ॥ ५० ॥ श्त्यवचूरिकायां पिएझैषणाध्ययनं पञ्चमम् ॥५०॥
(अर्थ.) हवे अध्ययननो उपसंहार करता बता जे करवं ते कहे जे. (बुझाणं के०) बुझानां एटले बुझ, तत्त्वना जाण एटले व्यसाधु नहि एवा (संजयाणं के०)संयतेन्यः एटले संयत एवा गुर्वादि साधुना (सगासे के०) सकाशात् एटले पासेथी (निरकेसणसोहिं के०) निदेषणाशुहिं एटले निदेषणानी शुद्धिने ( सिकिऊणं के०) शिदित्वा एटले शीखीने, जणीने (तब के०) तत्र एटले ते एषणा समितिने विषे (निस्कू के) निकुः एटले साधु (सुप्पणि हिदिए के०) सुप्रणिहितेंजियः एटले निश्चल समतानावे राख्या ने पांचे इंजियो जेणे एवो थयो बतो ( तिबलज के०) तीव्रलकाः एटले अनाचार करवामां तीन लजावालो तथा ( गुणवं के० ) गुणवान् एटले पूर्वोक्त साधुगुणसहित एवो ते साधु ( विहरिजा के0 ) विहरेत् एटले विचरे. (त्ति बेमि के ) इति ब्रवीमि एटले श्रीवीरनगवाने एम कहेल ने तेप्रमाणे हुँ कहुं बुं. ॥ ५० ॥
इति श्रीदशवैकालिकबालावबोधे पंचमाध्ययन संपूर्ण ॥ ५ ॥ (दीपिका.) अथाध्ययनार्थमुपसंहरन्नाह । तत्र निदेषणायां निनुर्विहरेत् सामाचारीपालनं कुर्यात् । किं कृत्वा। निदेषणाशुहिं पिएममार्गणशुछिमुजमादिरूपां शिदित्वाधीत्य । केन्यः सकाशादित्याह । संयतेच्यः साधुन्यः । किंविशिष्टेन्यः संयतेच्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org