SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३५२ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. प्रथम ( जाणंतु के० ) जानन्तु एटले जाणो. शीरीते जाणो ते कड़े बे. (यं के० ) अयं एटले या (मुणी के० ) मुनिः एटले साधु जे ते ( श्राययही के० ) अयतार्थी एटले मोनो अर्थी बे. माटे ( संतुको के० ) संतुष्टः एटले लाज थाय न थाय तो पण संतोषवालो, (सुतोस के०) सुतोष्यः एटले अंतप्रांत वस्तुवडे पण संतोष पामनार तथा (लूह वित्ती के० ) रूक्षवृत्तिः एटले संयमनेविषे रहेलो एवो ए साधु ( पंतं के० ) प्रान्तं एटले असारवस्तुने ( सेवए के० ) सेवते एटले सेवे बे. ॥ ३४ ॥ ( दीपिका . ) किमर्थमेवं कुर्यादित्याह । स लुब्धः साधुः । एवं जानाति । एवं किं । श्रमणाः शेषसाधवः तावत् यादी मां जानन्तु यथा श्रयं मुनिः साधुः आयतार्थी मोक्षार्थी । पुनः कीदृशः । संतुष्टः लानेऽलाने च समः सन् प्रान्तमसारं सेवते । किं० मुनिः |रूवृत्तिः संयमवृत्तिः । पुनः किं नूतः । सुतोष्यो येन केन चित्तोषं नीयत इति ॥३४॥ I ( टीका. ) स किमर्थमेवं कुर्यादित्यत श्राह । जाणंतु ति सूत्रम् । जानन्तु तावन्मां श्रमणाः शेषसाधवो यथा श्रायतार्थी मोक्षार्थी त्र्यं मुनिः साधुः संतुष्टो लाजालाजयोः समः सेवते प्रान्तमसारं रूक्षवृत्तिः संयमवृत्तिः सुतोष्यः येन केन चित्तोषं नीयत इति सूत्रार्थः ॥ ३४ ॥ पूठा जसोकामी, माणसम्माणकामए ॥ बहुं पवई पावं, मायासनं च कुवइ ॥ ३५ ॥ ( अवचूरिः ) एतदपि किमर्थं कुर्यादित्याह । पूजनार्थं स्वपक्षपरपक्षान्यां सामान्येन पूजा जविष्यति । यशः कामी अहो श्रयमिति प्रवादार्थी । वन्दनाज्युवाना दिर्मानः । वस्त्रपात्रादिजिः संमानः । तत्कामः । स चैवंभूतः प्रसूते निर्वर्त्तयति । तकुरुत्वादेव । सम्यगनालोचयन् मायाशल्यं जावशल्यं करोति ॥ ३५ ॥ ( अर्थ. ) हवे एनो दोष कहे बे. ए प्रमाणे ते साधु पूर्वोक्त जोजनने विषे जे बहु पाप कर्म करे बे, ते शामाटे करे बे ते कहे बे. ( पूणहा के० ) पूजनार्थं एटले पोतानां पूजनने अर्थे ( जसोकामी के० ) यशःकामी एटले यशनी श्वा राखनार अर्थात् स्वपक्ष परपक्षथी सामान्य पणाए करी मारी पूजा थाशे, अने वली लोको कदेशे के, या उत्तम साधु बे एवा धन्य वादने इहनार ( माणसम्माणका मए के० ) मानसंमानकामुकः एटले मान जे वंदनाज्युठान छाने सन्मान ते वस्त्र पात्रादि लाज ते बेने इछनार एवो साधु (बहु पसवई पावं के० ) बहु प्रसूते पावं एटले क्लेशना योगयी घणुंज पाप उत्पन्न करे, (च के०) वली ते पापनुं गुरुत्व होवाथी तथा रूडी रीते खालो Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy