________________
देशवैकालिके प्रथमाध्ययनम् ।
२७
पाए सुसंजमो होइ ॥ ते चेव पमद्यंते, असागरिए संजमो होइ ॥ पाणाईसंसत्तं, पाणमवा व विसुद्धं ॥ उवगरणजत्तमाइ, जंवा इरित होद्याहि ॥ १॥ तं परिवणविहीए, वहं संजमो नवे एसो ॥ कुसलमणवइरोहो, कुसलाण नदी - रणं चैव ॥ २० ॥ मणवश्संजम एसो, काए पुणे जं वस्सकम्मि ॥ गमागमणं नव तं जवउत्तो कुणइ सम्मं ॥ २३ ॥ तवद्यं कुम्मस्सव, सुसमाहियपाणिपाय कायस्स ॥ हवय काश्यसंजम, चितस्सेव साहुस्स ॥ २४ ॥ ” उक्तः संयमः । याह । श्रहिंसैव तत्त्वतः संयम इति कृत्वा तद्भेदेनास्या निधानमयुक्तम् । न, संयमस्याहिंसाया एव उपग्रहकारित्वात्संयमिन एव जावतः खल्वहिंसकत्वादिति कृतं प्रसङ्गेन । प्रतं तपः प्रतिपाद्यते । तच्च द्विधा । बाह्यमान्यन्तरं च । तत्र तावद्दाद्यप्रतिपादनायाह ॥
66
55
समूणोरिया, वित्ती संखेवणं रसच्चाई ॥ काय किलेसो संली गया य बनो तवो होई ॥ ४७ ॥ व्याख्या ॥ न अशनमनशनम् आहारत्याग इत्यर्थः । तत्पुनर्द्विधा । इत्वरं यावत्कथिकं च । तत्रेत्वरं परिमितकालं तत्पुनश्चरमतीर्थकृत्तीर्थे चतुर्यादिषएमासान्तम् । यावत्कथिकं त्वाजन्मजावि । तत्पुनश्चेष्टाने दोपाधि विशेषत स्त्रिधा । तद्यथा, पादपोपगमन मिङ्गितमरणं नक्तपरिज्ञा चेति । तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टातिरेकेण चेष्टान्तरमधिकृत्यैकान्तं निःप्रतिकर्मशरीरस्य पादपस्येवो - पगमनं सामीप्येन वर्तनं पादपोपगमनमिति । तच्च द्विधा । व्याघातवन्निर्व्याघातवञ्च । तत्र व्याघातवन्नाम यत्सिंहाद्युपद्रवव्याघाते सति क्रियत इति । उक्तं च । सहा दिसु पादवगमणं करे थिरचित्तो ॥ आम्मि पहुष्पंते, विद्याटिं न वर गीअो ॥ इत्यादि । निर्व्याघातं च पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्या निष्पाद्योत्सर्गतः द्वादशसमाः कृतपरिकर्मा तत्काल एवं करोति । उक्तं च " ॥ चतारि विचित्ता, विगई निद्यूहियाई चत्तारि ॥ संवरे दोसिन, एगंतरियं च श्रयामं ॥ णाइविगो ा तवो, बम्मासपरिमियं च श्रायामं ॥ खन्ने विम्मासे, हो विहिं तवो कम्मं ॥ वासं कोडीसहियं श्रायामं काउ थाणुपुवीए ॥ गिरिकंदरं तु गंतुं, पायवगमणं यह करे || ” इत्यादि । तथा इंगिते प्रदेशे मरणमिङ्गितमरणम् । इदं च संहननापेक्षमनन्तरो दितमशक्नुवतश्चतुर्विधाहारविनिवृत्तिरूपं स्वत एवोद्वर्तनादिक्रियायुक्तस्यावगन्तव्यमिति । उक्तं च " ॥ इंगि संमि सयं, चढविहाहारचाय शिष्फलं ॥ उवत्तणादिजुत्तं, खाणेण उ इंगिणी भरणं ॥ इत्यादि । जक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहार विनिवृत्तिरूपा । सा नियमात्सप्रतिकर्मशरीरस्यापि धृतिसंहननवतो यथासमाधिजावतोsवगन्तव्येति । उक्तं च “॥ नत्तपरिमाणसणं, तिउचउहाहारचायनिष्फलं ॥ सप डिक्कम्मं नियमा, जहासमाहिं विणिद्दिनं ॥" इत्याद्युक्तमनशनम्। अधुना
5"
Jain Education International
For Private Personal Use Only
www.jainelibrary.org