SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । शए विशिष्टं काष्ठादि। गम्नीरमप्रकाशं पुनः शुषिरमन्तःसाररहितम् । किं साधुः । सर्वेजियसमाहितः शब्दादिषु रागळेषावकुर्वाणः ॥ ६६ ॥ ( टीका.) ण तेण त्ति सूत्रम् ।न तेन काष्ठादिना निकुर्गछेत् । कि मित्यत्राद। दृष्टस्तत्रासंयमः। तच्चलने प्राण्युपमर्दसंजवात् । तथा गम्नीरमप्रकाशं शुषिरं चैवान्तःसाररहितम्। सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावगछन् परिहरेदिति सूत्रार्थः॥६६॥ निस्सेणिं फलगं पीढं, नस्सवित्ता मारुते॥ मंचं कोलं च पासायं, समता एव दावए॥ ६ ॥ ( अवचूरिः) निश्रेणिं फलकं पीठमुत्सृत्योर्वीकृत्य मञ्चं की चोत्सृत्य प्रासादमारोहेत् श्रमणार्थं दायकः ॥ ६ ॥ (अर्थ.) हवे घरमाहेलां दोषो टालवा, ते कहे. तथा ( दावए के०) दायकः एटले साधुने वहोरावनारो पुरुष ( समणका के० ) श्रमणार्थं एटले साधुने आहारपाणी वहोराववाने अर्थे ( निस्सेणिं के०) निश्रेणिं एटले नीसरणीने अथवा (फलगं के० ) फलकं एटले पाटीयाने (पीढं के० ) पी एटले बाजोग्ने, ( मंचं के० ) मंचं एटले माचाने ( कीलं के० ) कीलकने (उस्स वित्ता णं के०) उत्कृत्य एटले ऊंचो करीने ( पासायं के० ) प्रासादं एटले प्रासादउपर (थारुहे के० ) थारोहेत् एटले चढे. ॥ ६ ॥ (दीपिका.) पुनः कीदृशे प्रकारे न गृह्णीयात् इत्याह । दाता श्रमणार्थ साधुनिमित्तं प्रासादं यदि आरोहेत् । तदा साधुर्निदां न गृह्णीयात् । किं कृत्वा प्रासादमारोहेत् । निश्रेणिं १ फलकं २ पीठं ३ मंचं ४ कीलं ५ च उत्सृत्य ऊर्ध्वं कृत्वा ॥ ६७ ॥ (टीका.) किं च णिस्से णिं ति सूत्रम् । निश्रेणिं फलकं पी उस्स वित्ता उत्सृत्य ऊर्ध्वं कृत्वा इत्यर्थः । आरोहेन्मञ्चं कीलकं च उत्सृत्य । कमारोहेदित्याह । प्रासाद श्रमणार्थं साधुनिमित्तं दायको दाता आरोत् । एतदप्यग्राह्यमिति सूत्रार्थः ॥ ६७ ॥ उरूदमाणी पडिवजा, दबं पायं व लूसए॥ पुढविजीवे वि हिंसिका, जे अतन्निस्सिया जगे॥६॥ __ (अवचूरिः) दोषमाह । कुःखेनारोहन्ती प्रपतेत् । हस्तं पादं च खूषयेत् खएमयेत् । यानि च तत्पृथिवीनिःश्रितानि जगन्ति प्राणिनस्तानि हिंस्यात् ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy