________________
श
दशवकालिके पञ्चमाध्ययनम् । दिनेति नावः ४ एवं उस्सिचित्रा निस्सिंचिथा उत्सिच्य अतिवृतात् उनननयेन ततो वा दानार्थं तीमनादि निषिच्य तनाजनाअहितं अव्यमन्यत्र नाजनेन दद्यात् उहर्तनालयेन वाहितमुदकेन निषिच्य दद्यात् ५ एवं जवत्तिया उारिया अपवर्त्य तेनैव अग्निनिक्षिप्तेन जाजनेन अन्येन वा दद्यात् तथा अवतार्य दाहजयादानार्थं वा दद्यात् । तत् अन्यच्च साधुनिमित्तयोगे न कल्पते॥ ६३ ॥
(टीका.) एवं उस्सिक्रियत्ति। यावनिकां ददामि तावन्मानूहिध्यास्यतीत्युसिच्य दद्यादेवं उस किया अवसl अतिदाहजयाउदमुकान्युत्सार्येत्यर्थः । एवं उजालिया पजालिया उज्ज्वाट्याधविध्यातं सकृर्दिधनप्रदेपेण । प्रज्वाल्य पुनः पुनः। एवं निवाविया निर्वाप्य दाहलयादेवेति जावः। एवं जस्सिंचिया निस्सिंचिया । उत्सिच्यातिनृताउनननयेन ततो वा दानार्थ तीमनादीनि निषिच्य तनाजनाउ हितं अव्यमन्यत्र नाजने तेन दद्यात् । जहर्तननयेन वाहितमुदकेन निषिच्य। एवं जैवत्तिया उयारिया । अपवर्त्य तेनैवानिनिदिन नाजनेनान्येन वा दद्यात् । तथा अवतार्य दाहनयादानार्थं वा दद्यात् । अत्र तदन्यच्च साधुनिमित्तयोगे न कल्पते ॥ ६३ ॥
तं नवे नत्तयाणं तु, संजयाण अकप्पिअं॥
दितिअंपडिआइके, न मे कप तारिसं॥ ६४ ॥ (अवचूरिः) तं० पूर्ववत् ॥ ६४ ॥
(अर्थ.) तो तेवं अन्नपान साधुने कल्पे नहीं. माटे तेवू अन्नपान आपनारी श्राविकाने पूर्वोक्त साधु ‘मने तेवू कल्पे नहि' एम कहे. ॥ ६ ॥
( दीपिका.) अथ कदाचित् पूर्वोक्तप्रकारेण तादृशं काचिददाति । तदा तां प्रति साधुः किं कथयेदित्याह । पूर्ववत् ॥ ६४ ॥ (टीका.) तं जवे ति सूत्रम् । पूर्ववत् । गोचराधिकार एव गोचरप्रविष्टस्य ॥६॥
ढुङ कह सिलं वा वि, श्वालं वा वि एकया ॥
विअं संकमहाए, तं च होऊ चलाचलं॥६५॥ (अवचूरि.) गोचराधिकार एव गोचरप्रविष्टस्य यन्नवेत्तदाह । नवेत्काष्ठं शिला वापि श्ष्टकाशकलमेकदा एकस्मिन्काले प्रावृमादौ स्थापितं संक्रमायं तच्च नवेच्चलाचलमप्रतिष्ठितम् ॥ ६५ ॥ (अर्थ.) हुऊ इति । तथा ( कहं के० ) काष्ठं एटखे काष्ठ, (वा के०) अथवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org