________________
दशवैकालिके पञ्चमाध्ययनम् ।
एनए (श्रवचूरिः ) असणमिति । श्रमणार्थम् । श्रमणा निर्ग्रन्थाः शाक्यादयः॥ ५३ ॥ __ (अर्थ.) असणमिति. (पूर्वार्धनो अर्थ पूर्ववत्. ) तथा अशन, पान, खाद्य अने स्वाद्य ए चार प्रकारना अन्नपान माहेला (जं के०) यत् एटले जे वस्तुने (जाणिज के०) जानीयात् एटले आमंत्रणादिके करी पोते जाणे, अथवा (सुणिजा के०) शृणुयात् एटले बीजा तरफथी श्रवण करे. केवी रीते जाणे, अथवा श्रवण करे ते कहे जे. (श्मं के०) इदं एटले ए अन्नपान (समणहा के०) श्रमणार्थं एटले शाक्या दिकने अर्थे (पगडं के०) प्रकृतं एटले तैयार कयुं . एम जाणे, अथवा सांजले, तो ते न कल्पे. ॥ ५३॥
(दीपिका.) पुनः कीदृशं न गृहीयादित्याह। साधुः श्रमणार्थं प्रकृतमशनादिन गृण्हीयात् । श्रमणा निर्ग्रन्थाः शाक्यादयस्तन्निमित्तं कृतम् । शेषं गाथाघ्यव्याख्यानं पूर्ववत् ॥५३॥ (टीका.) असणं ति सूत्रम् । एवं श्रमणार्थम्।श्रमणा निर्ग्रन्थाः शाक्यादयः॥५३॥
तं नवे नत्तपाणं तु, संजयाण अकप्पिअं॥
दितिअं पडिआइके, न मे कप्पा तारिसं॥५४॥ (श्रवचूरिः) तं नवे इत्यादिगाथा पूर्ववत् ॥ ५४॥
(अर्थ.) (तं नवे एनो अर्थ पूर्ववत्.) तेवू असूफतुं अन्नपान संयमी साधु लिये नहीं. माटे तेवा अन्नपानने आपनारी श्राविका प्रत्ये पूर्वोक्त साधु कहे के, मने तेवू कल्पे नहि. ॥५४॥
(दीपिका.) तं नवेत्ति । स्पष्टम् ॥ ५५ ॥ (टीका.) तं नवे त्ति सूत्रम् । प्रतिषेधः पूर्ववत् ॥ ५५ ॥
उद्देसि कीअगडं, पूश्कम्मं च श्रादमं॥
अनोअरपामिच्चं, मीसजायं विवाए ॥५५॥ (अवचूरिः) उद्दिश्य कृतमौदेशिकं साधूद्देशेन दन उदनस्य मीलनेन करम्बककरणम् सखएिककोवृत्तमोदकचूर्णेन गुडपानादि दिप्त्वा मोदककरणं च । क्रीतकृतं अव्यनावक्रयकीतनेदम् । पूतिकर्म संजाव्यमानाधाकर्मावयवसंमिश्रम् । श्राहृतं खग्रामाहृतादि। अध्यवपूरकं स्वार्थमूलाग्रहणप्रदेपरूपम् । प्रामित्यं साध्वर्थमुविद्य दानलक्षणम् । मिश्रजातं चादित एव गृहिसंयतमिश्रोपस्कृतरूपम् ॥ ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org