________________
दशवैका लिके पञ्चमाध्ययनम् ।
হত मासवतीत्यर्थः । उचिता ऊर्ध्वस्था सती दानाय वा निषीदेत् । निषणा वा पुनरुतिष्ठेत् ॥ ४० ॥
(अर्थ) सिया इति. ( कालमा सिणी के० ) कालमा सिनी एटले जेमां प्रसूति थाय बे एवो नवमो मास जेने बे एवी ( गुब्विणी के० ) गुर्विणी एटले गर्भिणी स्त्री (सिया य के० ) स्याच्च एटले जो कदाचित् ( समणडाए के० ) श्रमणार्थं एटले साधु ( उ ० ) उचिता एटले उजी होय तो साधुने हुं दान श्रपुं एवी बुद्धिथी ( निसी इका के० ) निषीदेत् एटले अन्नादिक लेवा माटे बेसे, ( वा के० ) अथवा ( निसमा के० ) निषमा एटले प्रथम बेठेली होय तो पढी साधुने अर्थे ( पुए के० ) पुनरुत्तिष्ठेत् एटले फरी ऊठे, अने साधुने वहोरावे. (तो ते न कल्पे ) ॥ ४० ॥
( दीपिका . ) किंच, एवंविधा गुर्विणी स्त्री स्यात् कदाचित्र मणार्थं साधु निमित्तं साधवे दानं ददामीति बुद्धया उत्थिता सती नीषीदेत् । वाथवा निषला सती स्वकायव्यापारेण पुनरुत्तिष्ठेत् । तदा साधुस्तदीयहस्तादाहारं न गृह्णीयादिति । किं विशिष्टा गुर्विणी | कालमा सिणी कालमासवती । गर्भाधानान्नवममासवती त्यर्थः॥४०॥
( टीका. ) किंच, सिया यत्ति सूत्रम् । स्याच्च कदाचिच्च श्रमणार्थं साधु निमित्तं गुर्विणी पूर्वोक्ता कालमासवती गर्भाधानान्नवममासवतीत्यर्थः । उचिता वा यथाकथंचिन्निषीदन्निषणा ददामीति साधु निमित्तम् । निषणा वा स्वव्यापारेण पुनरुत्तिष्ठेद् ददामीति साधु निमित्तमेवेति सूत्रार्थः ॥ ४० ॥
तं नवे त्तपाणं तु, संजयाण कपित्र्यं ॥ दिति पडिप्राइके, नमे कप्पर तारिसं ॥ ४१ ॥
(अवचूरिः) तद्भवेङ्गक्तपानं तु निषीदनोवानाज्यां दीयमानं संयतानामक स्पिकम् । स्थविरक पिकानाम निषीदनोष्ठानाच्यां यथावस्थितया दीयमानं कल्पिकम् | जिनकपिकानां तु श्रपन्नसत्त्वाद्य दिवसादारज्य सर्वथा दीयमानमक स्पिकमेव ॥ ४१ ॥
( अर्थ. ) ( तं के० ) तत् एटले ते ( जत्तपाणं तु के० ) जक्तपानं तु एटले अन्नपान (संजयाणं के० ) संयतानां एटले संयमी साधुने ( कप्पिां के० ) कल्पिकं एटले लेवाने योग्य बे. (दितियं के० ) ददतीं एटले एवं सूतुं अन्नपान आपनारी श्रीविकाने ( पाइके के० ) प्रत्याचक्षीत एटले कहे के, ( न मे कप्पर तारिसं के० ) न मे कल्पते तादृशं एटले महारे तेवुं अन्नपान लेवुं कल्पे नहि.
Jain Education International
For Private Personal Use Only
www.jainelibrary.org