SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. (पीला के० ) पीडा ( हुऊ के०) नवेत् एटले थाय. ( य के० ) वली ( सामन्नंमि के०) श्रामण्ये एटले चारित्रने विषे पण ( संस के०) संशयः एटले संशय थाय. एनुं तात्पर्य ए डे के, वेश्याने जोश्ने साधुने नोगनी श्वा थाय, ते श्छा पूरवाने ते वेश्या साधुने बोलावे, तेथी ते साधु त्यां वारंवार जाय, स्नेह बांधे, तेथी शीलने दूषण लागे, अने वली संयमयी पण ब्रष्ट थाय. ॥ १० ॥ (दीपिका.) अत्रैकवारं वेश्यासामन्तसंगतो दोष उक्तः । सांप्रतमिहान्यत्र च वारंवारगमने दोषमाह । साधोः अनायतनेऽस्थाने वेश्यासामन्तादौ चरतो गछतः संसर्गेण संबन्धेन अनीदणं पुनः पुनर्जवेत् व्रतानां प्राणातिपातविरत्यादीनां पीडा नाव विराधना । कथम् । यतस्तदानीं स साधुस्तदादिप्तचित्तो जवति । पुनः श्रामण्ये श्रमणनावे अव्यतो रजोहरणादिधारणरूपे नूयो लावतो व्रतप्रधानहेतौ संशयः । कदाचिमुन्निष्कामत्येव ॥ १० ॥ (टीका.) एष सकृच्चरणदोषो वेश्यासामन्तसंगत उक्तः । सांप्रतमिहान्यत्र वा. सकृच्चरणदोषमाह । अणायएत्ति सूत्रम् । अनायतनेऽस्थाने वेश्यासामन्तादौ चरतो गलतः संसर्गेण संबन्धेन बनीदणं पुनः पुनः। किमित्याह । नवेद्रतानां प्राणातिपातविरत्यादीनां पीडा । तदाक्षिप्तचेतसो जावविराधना, श्रामण्ये श्रमणनावे च अव्यतो रजोहरणादिसंधारणरूपे नूयो नावतो व्रतप्रधानहेतौ संशयः। कदाचिऊनिष्क्रामत्येवेत्यर्थः। तथाच वृद्धव्याख्या । वेसादिगयनावस्स मेहुणं पीडिजा, श्रणुवउँगेणंएसणाकरणे हिंसा, पमुप्पायणे अन्नपुठणअवलवणासच्चवयणं, अणणुलायवेसाश्दसणे अदत्तादाणं. ममत्तकरणे परिग्गहो । एवं सबवयपीडा । दवसामन्ने पुण संसयो जमिकमणेण त्ति सूत्रार्थः ॥ १० ॥ तम्हा एअं विप्राणित्ता, दोसं उग्गश्वहणं ॥ वऊए वेससामंतं, मुणी एगंतमस्सिए ॥११॥ (अवचूरिः) तस्माद्विज्ञाय दोषमनन्तरोदितं कुर्गतिवर्धम् । वर्जयेश्यासामन्तं मुनिरेकान्तं मोदमार्गमाश्रितः ॥ ११॥ ___ (अर्थ.) हवे सिद्धांत कहे . तम्हा इति । ( तम्हा के० ) तस्मात् एटले पूर्वोक्त हेतुथी ( एगंतमस्सिए के) एकांतमाश्रित एटले मोक्षमार्गनो जेणे आश्रय कस्यो , एवो (मुणी के० ) मुनिः एटले साधु ( एयं के० ) एवं एटले पूर्वे कद्यु ते प्रकारे (उग्गश्वगुणं के० ) मुर्गतिवर्धनं एटले पुर्गतिनी वृद्धि करनार एवा ( दो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy