SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. लं वा कायं उदनलं वा ववं ससिणिवा कायं ससिणिई वा वठंन आमुसिजा।नसंफुसिका।नाविलिका।नपविलिका।न अकोमिजा।न परकोमिका।नआयाविजा।न पयाविजा।अन्नंनआमुसाविजा। नसंफुसाविजा।नावीलाविका।न पवोलाविजा।न अस्कोमाविका।न परकोमाविका।न आयाविजा। न पयाविजा ।अनं मुसंतं वा संफुसंतं वा आवीलंतं वा पविलंतं वा अकोमंतं वा परकोमंतं वा यावंतं वा पयावंतं वा न समणुजणामि । जावङीवाए तिविदं तिविदेणं मणेणं वायाएकाएणं न करेमि।न कारवेमि। करंतंपिअन्ने न समणुजाणामि। तस्स नंते पडिकमामि । निंदामि। गरिदामि । अप्पाणं वोसिरामि॥२॥ (श्रवचूरिः) उदकं शिरापानीयम्। श्रवश्यायः स्नेहः। हिमंस्त्यानोदकम् । मिहिका धूमरी । करकः कठिनोदकरूपः।हारतनु वमुन्निद्य तृणाग्रादिषु नवति। शुद्धोदकमन्तरीदोदकम् ।तथा उदकार्ड वा कायम्। उदकार्ड वा वस्त्रम् श्रा:ता चेह गलदिन्छुता अनन्तरोदितोदकन्नेदसंमिश्रता । सस्निग्धं वा कायादि । अत्र स्नेहनं स्निग्धमिति । सस्निग्धता चेह बिन्फुरहितानन्तरोदितोदकसंमिश्रता । एतत्किमित्याह नामृषेत्। न संस्पृशेत् । सकृदीषघा स्पर्शनमामर्षणमतोऽन्यत्संस्पर्शनम् । नापीमयेत् न प्रपीड येत् । सकृदीषछापीमनं ततोऽन्यत्प्रपीडनम् । नास्फोटयेत् न प्रस्फोटयेत् । सकृदीषहास्फोटनमतोऽन्यत् प्रस्फोटनम् । नातापयेत् प्रतापयेत् । सकृदीषघातापनं विपरीतं प्रतापनम्। एतत्वयं न कुर्यात् । अन्यमन्येन वा नामर्षयेत् इत्यादि झेयम् ॥२॥ (अर्थ.) हवे अप्कायना आरंजनो निषेध कहे . से निस्कू वा इति (अहीं ‘से जिस्कू' एथी मांडीने 'जागरमाणे' अही सूधी सूत्रनो अर्थ प्रथम कह्यो बे, ते प्रमाणेज जाणवो.) (से के० ) तद्यथा, एटले ते अप्कायना आरंजनो निषेध कहे ने ते आवीरीते. (उदगं वा के०) जदकं वा एटले शिरापानीय ते जमीनमांथी नीकलतुं एवं वापी, कूप, तलाव, नदी इत्यादिकनुं पाणी जाणवू, ते प्रते, अथवा (ोसं वा के०) अवश्यायं वा एटले पाउली रात्रे गर पमे ते पाणीप्रते, अथवा (हिमं वा के) हिमं वा, एटले जेने बर्फ कहिये, ते पाणीप्रते, अथवा (महियं वा के०) मिहिकां वा एटले ध्रुअरी पडे ते पाणीप्रतें, अथवा (करगं वा के) करकां वा एटले वर्सादमां करा पडे बे, ते रूप पाणीप्रत्ये, अथवा (हरतणुगं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy