________________
२०० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. त्या हिंसादावनुमत्यादिनावात् । उपसंपद्य सामीप्येनाङ्गीकृत्य व्रतानि विहरामि। सुसाधु विहारेण तदनावेऽङ्गीकृतानामपि व्रतानामनावात् । दोषाश्च हिंसादिकर्तृणामपायुर्जिह्वाछेददारियलीबत्वपुःखितत्वादयो वाच्या इति । उक्तश्चारित्रधर्मः॥
(अर्थ.) (श्च्चेश्याइं के०) इत्येतानि एटले ए प्राणातिपातविरमणादिक (राश्नोयणवेरमबहाइं के० ) रात्रिनोजनविरमणषष्ठानि एटले रात्रिनोजनविरमण जेमां बहुं बे एवां साधुनां (पंच महत्वया के०) पंच महाव्रतानि एटले पांच महाव्रतने (अत्तहिथयाए के) आत्म हिताय एटले आत्महित जे मोद तेनी प्राप्ति थवाने अर्थे (जवसंपत्तिाणं के०) उपसंपद्य एटले रूमीरीते अंगीकार करीने ( विहरामि के०) विचरामि एटले संयमनेविषे विचरुं बुं. ए चारित्रधर्म कह्यो. ॥
( दीपिका. ) एतच्च रात्रिनोजनविरमणं प्रथमचरमतीर्थकरतीर्थयोः जुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थम् । पञ्चमहावतोपरिपवितंमध्यमतीर्थकरतीर्थेषु पुनः रुजुप्राज्ञपुरुषापेक्ष्या उत्तरगुण इति । समस्तवतानामङ्गीकारकरणकथनार्थमाह । इत्येतानि पूर्व कथितानि पञ्च महाव्रतानि रात्रिनोजनविरमणषष्ठानि । किमित्याह । आत्महिताय श्रआत्महितो मोक्षस्तदर्थमुसंपद्य सामीप्येन अङ्गीकृत्य व्रतानि विहारामि सुसाधुविहारेण ॥ - (टीका.) समस्तव्रतान्युपगमख्यापनायाह श्च्चेयाश्त्यादि। इत्येतान्यनन्तरोदितानि पञ्च महाव्रतानि रात्रिनोजनविरमणषष्ठानि । किमित्याह । आत्महितायात्महितो मोदस्तदर्थम् । अनेनान्यार्थं तत्त्वतो व्रतानावमाह । तदनिलाषानुमित्याहिंसादावनुमत्यादिनावात् । उपसंपद्य सामीप्येनाङ्गीकृत्य व्रतानि विहरामि सुसाधुविहारेण । तदनावे चाङ्गीकृतानामपि व्रतानामनावात् । दोषाश्च हिंसादिकर्तृणामस्पायुर्जिह्वाछेददारिद्यपएमत्वपुःखितत्वादयो वाच्या इति । सांप्रतं प्रागुपन्यस्तगाथा व्याख्यायते । सप्तचत्वारिंशदधिकनङ्गशतं वदयमाणलक्षणं प्रत्याख्याने प्रत्याख्यानविषयं यस्योपलब्धं जवति । स श्वनूतः प्रत्याख्याने कुशलो निपुणः। शेषाः सर्वे अकुशलास्तदनिझा इति गाथासमासार्थः । अवयवार्थस्तु नङ्गकयोजनाप्रधानः । स चैवं अष्टव्यः । तिन्नि तिया तिन्नि उया, तिनिकेका य होंति जोएसु ॥ तिएकं तिएकं, तिरुएकं चेव करणाझं ॥१॥ त्रयस्त्रिकाः (३३३ ) त्रयोडिकाः (२२) त्रयश्चैकैका ( १९१) जवन्ति ।योगेषु कायवाङ्मनोव्यापारलक्षणेषु त्रीणि यमेकं त्रीणि घ्यमेकं त्रीणि यमेकं चैवकरणानि मनोवाकायलक्षणानि इति पदघट
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only