________________
१५७ राय धनपतसिंघ बदाउरका जैनागमसंग्रद नाग तेतालीस-(५३)-मा. रवत् । नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववदिति गाथार्थः। नियुक्तिगाथायां बन्धस्य प्रत्ययाजावादिति व्याख्यातमधुना विरुझस्य चार्थस्याप्राउ वा विनाशाच्चेति व्याख्यायते ॥ अविणासी खलु जीवो, विगारणुवलं जहागासं ॥ उवलपंति विगारा, कुंजाशविणासिदवाणं ॥ १४ ॥ व्याख्या ॥ अविनाशी खलु जीवो नित्य इत्यर्थः। कुत इत्याह । विकारानुपलम्नाद्घटादिविनाशे कपालादिवहिशेषादर्शनाद्यथाकाशमाकाशवदित्यर्थः । एतदेव स्पष्टयति । उपमन्यन्ते विकारा दृश्यन्ते कपालादयः कुंनादिविनाशिजव्याणां न चैवमत्रेत्यनिप्रायः । नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववत् । इति गाथार्थः । नियुक्तिगाथायां बन्धस्य प्रत्ययाजावादिति गाथार्थः । प्रकृतसंबझामेव नियुक्तिगाथामाह॥ निरामयामयनावा, बालकयाणुसरणा वाणा ॥ सुत्ता हिं अगहणा, जाईसरणा थणनिलासा ॥ २५ ॥ व्याख्या ॥ निरामयामयनावात् निरामयस्य नीरोगस्यामयनावालोगोत्पत्तेः। उपलक्षणं चैतत्सामयनिरामयजावस्य । तथा चैवं वक्तार उपलच्यन्ते । पूर्व निरामयोऽहमासं संप्रति सामयो जातः। सामयो वा निरामय इति । न चैतन्निरन्वयलक्षणविनाशिन्यात्मन्युपपद्यते । उत्पत्त्यनन्तरानावादिति प्रयोगार्थः। प्रयोगस्त्ववस्थित श्रात्मा अनेकावस्थानुजवनाहालकुमाराद्यवस्थानुनवितृदेवदत्तवत् । नित्यत्वादमूर्तः । श्रमूर्तत्वादेहादन्य इति योजना सर्वत्र कार्या। तथा बालकृतानुस्मरणात् । कृतशब्दोत्रानुनूतवचनस्ततश्च बालानुन्नूतस्मरणात् । तथा च बालेनानुनूतं वृकोऽप्यनुस्मरन् दृश्यते । नच अन्येनानुनूतमन्यः स्मरत्यतिप्रसंगात् । नचेदमनुस्मरणं ज्रान्तं बाधासिकेः । न च हेतुफलनाव निबन्धनमेतन्निरन्वयक्षणविनाशपदे तस्यैवासिझेः हेतोरनन्तरक्षणेऽनावापत्तेः। असतश्च सन्नाव विरोधादितिप्रयोगार्थः।प्रयोगस्त्वव स्थित श्रात्मा पूर्वानुजूतार्थानुस्मरणात्तदन्यैवंनूतपुरुषवत् । उपस्थानादिति कर्मफलोपस्थानमत्र गृह्यते । यद्येनोपात्तं कर्म स एव तत्फलमुपनुते । अन्यश्च क्रियाकालोऽन्यश्च फलकालः । एकाधिकरणं चैतड्वयमन्यथा स्वकृतवेदनासिकः। अन्यकृतान्योपजोगस्य निरुपपत्तिकत्वात् कृतनाशाकृताज्यागमप्रसंगात् । संतानपदेऽपि कर्तृजोक्तृसंतानिनो नात्वा विशेषाक्तिनेदात्तस्यैव
तथाजावान्युपगमे नित्यत्वापत्तेरिति प्रयोगार्थः । प्रयोगश्चावस्थित आत्मा स्वकृत. कर्मफलवेदनात्कृषीवलादिवत् । श्रोत्रादिनिरग्रहणात् श्रोत्रादिनिरिन्द्रियैरपरिचित्तेः। नच श्रोत्रादिनिरपरि विद्यमानस्य असत्त्वमवग्रहादीनां खसंवेदनसिकत्वात् । बौबैरप्यतीन्जियज्ञानान्युपगमात् । ज्ञानस्य च गुणत्वात् । गुणस्य च गुणिनमन्तरेणानावात् । प्राक्तनझानस्यैव गुणित्वानुपपत्तेः । तस्यापि गुणत्वादिति प्रयोगार्थः । प्रयोगश्च नित्य श्रात्मा गुणित्वे सत्यतीन्जियत्वात् आकाशवत् । तथा जातिस्मरणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org