________________
दशवैकालिके वितीयाध्ययनम् ।
१०० अवतारे । पनाए पडिणीणे । एवं वच्च कालो। श्रमया य एगाए रयणीए चिरस्स आगया हलिमिटेण रुहेण हविसंकलाए हया । सा जणएयारिसो तारिसो यण सुवामा मुन रूसह । तं थेरो पिडश चिंतियं चणेण एवं पि रस्किजमाणी एयार्ड एवं ववहरंति।कि पुण ताठ सदा सबंदाउत्ति।सुत्तो पनाए सबलोगो जहिजसो ण उठे३।रलो कहियं । रमा नणियं ।सुवज।चिरस्स उहि पुलिउँ । कहियं सवं। जण।जहा एगादेवीण याणामि कयरावि।त राश्णा नंमहबी काराविउ जणिया एयस्सअञ्चणिचं काऊणं उलंडेह । त सबाहिं उलं डिजे। एगाणेछ। जण य।अहं बीहेमि।त रमा उप्पलेण आहया । मुछिया पडिया।रमा जाणियं एस कारित्ति। जणियं चणेण मत्तगयं आरुहंती नंगमयस्स गयस्स बीही हि। तब न मुछिया संकलाहया । एब मुछिया उप्पलाहया। तर्ज सरीरं जोश्यं जाव संकलप्पहारो दिहो। तर्ज परुण रमा देवी मिझो हबीय तिन्निविछिन्नकमए चडावियाणि । जणि य मिंछो एवं वाहेहिं हा िदोहिय पासे हि तेलुग्गाहा उहिया। जाव एगो पाउँ भागासे रवि जणो नण किं एस तिरि जाण। एयाणि मारियवाणि। तहवि राया रोसं न मुय । जाव तिमि पाया आगासे कया। एगेण नि।लोगेण क अकंदो। किमेयं हरियणं विणासिजारमा।मिंगेनणि तरसि पियत्तेलं। नण जयग्गाणं पिअनयं देसि।दिमंत तेण अंकुसेण नियत्ति हबित्ति । दार्दान्तिकयोजना कृतैवेति सूत्रार्थः ॥१॥ एवं करतीत्यादि सूत्रम्।
एवं करंति संबुझा, पंडिया पवियरकणा॥ विणियति नोगेसु, जहा से पुरिसुत्तमो ॥ त्तिबेमि ॥११॥
____ सामन्नपुवियनयणा संमत्ता ॥२॥ (अवचूरिः) एवं कुर्वते संबुद्धाः सामान्येन बुद्धिमन्तः । पएिकता वान्तजोगासेवनदोषज्ञाः । प्रविचक्षणा अवद्यजीरवः। नोगेज्यो निवर्तन्ते यथासौ पुरुषोत्तमो रथनेमिः। तस्य कथं पुरुषोत्तमत्वं यो दीदितो विषयाकाङ्की । आह । अनिलाषेऽप्यप्रवृत्तेः । कापुरुषस्तु अभिलाषानुरूपं चेष्टत एवेति ॥ ११॥
श्त्यवचूरिकायां श्रामण्यपूर्वकाख्यं द्वितीयमध्ययनम् ॥२॥
(अर्थ.) एवमिति ( संबुद्धा के० ) बुद्धिमंतः (पंडिया के०)पंडिताः एटले वमेला विषयना उपजोगथी उत्पन्न थता दोषना जाण एवा अने (पवियरकणा के) प्रविचक्षणाः एटले सावध कर्मथी बीक राखनारा एवा पुरुषो ( एवं के०) पूर्वोक्त प्रकारे ( करंति के०) कुर्वति एटले आचरण करे . एज अर्थ स्पष्ट करी कहे .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org