SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके द्वितीयाध्ययनम् । एय तिमि रयणाणि लोंगसाराणि परिच्चश्ऊण पवश्या । दितो । एगो धम्मिपुरिसो सुधम्मसामिणो सयासे कहार पव जिकं हिंमतो लोएण जइ । एसो सो send a । सो सेहत्तेण ययरियं जाइ । मयं स ह । अहं न सक्केमि श्रहिया हिसत्तए । यरिएहिं न पुचि वच्चामोति । अन जण मासकष्पपाजग्गं खित्तं किं एयं न जवइ । जेण के श्रम वच्च । श्रयरिएहिं नयिं जहा सेहनिमित्तं । अज म ह वीसा अहमेयं लोगं जवाएण निवारेमि । वि श्रायरि । बिश्ए दिवसे तिमि रयणकोडी विया । araiसावियं नगरे | जहा न दाणं देश। लोगो आग । जणियं चणेण । तस्साहूं या तिमि कोमीर्ड देमि । जो एयाई तिमि परिहर अग्गी पाणियं महिलियं य | लोगो जइ । एएहिं विणा किं सुवसकोमी हिं । न जइ । तो किं जगह | दम ति पa । जो वि रिचर्ड पव तेण वि एयाउ तिमि सुवसको - डी परिच्चत्ता । सच्चं सामि हिउँ लोगो पत्ती । तम्हा अपरिहीणो वि संजमे वि तिमि लोग साराणि अग्गी उदयं महिलाई य परिच्चयंतो चाइ त्ति लग्न । कृतं प्रसङ्गेनेति सूत्रार्थः ॥ ३ ॥ समाइ पेहाइ इत्यादि सूत्रम् । समाइ पेदाइ परिवतो, सिया मणो निस्सरई बहिझा ॥ न सामहं नावि वि तीसे, इच्चैव तान विराइक रागं ॥४॥ ( अवचूरिः ) तस्यैवं त्यागिनः समया आत्मपरतुल्यया प्रेया दृष्ट्या परित्रजतः संयमे प्रवर्तमानस्य मनः स्यात्कदाचिदचिन्त्यत्वात्कर्मगतेः । संयमगेहाइहिर्मुक्तजोगिनः पूर्वी मनुस्मरणादिना श्रनुक्तजोगिनश्च कुतूहलादिना । न सा मम नाप्यहं तस्या इत्येवं रागं ततस्तस्याः सकाशाद्व्यपनयेत् ॥ ४ ॥ (अर्थ) हवे साधुने विषयस्मरणादिकथी संयमधी चलित थवानो प्रसंग वे, तो तेनो सूत्रकार उपाय कहे बे. समाइति । ( समाइ के० ) समया एटले खपरतुल्य अर्थात् बक्काय उपर समान एवी ( पेहाइ के० ) प्रेक्षया एटले दृष्टियें करी ( परियंतो के० ) परिव्रजतः एटले चालतो अर्थात् गुरुना उपदेशथी संयममां वर्तमान ने व्यादिपरिग्रहनो त्याग करनारा साधुनुं ( मणो के० ) मनः एटले मन पूर्वमुक्त विषयना स्मरणथी तथा जेणें विषयजोग पूर्वे कस्या नहिं होय तेनुं विषयोग करवाना कुतूहलथी ( सिया के० ) कदाचित् एटले कर्मगति विचित्र होवाथी को प्रसंगे ( बहिया के० ) बहिः एटले संयमरूप गृहथी बाहिर ( निस्सरइ के० ) निःसरति एटले नीकळे, तो ते साधु एम चिंतवे के, जेना स्मर Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy