________________
हरिवंशपुराणं ।
३७८
सप्तविंशः सर्गः। पद्मखंडपुरं गत्वा जैनीभूतोऽप्यसौ वणिक् । दानी चासीनिदानी च दत्तापुत्रत्ववांछया ।। ४४ ॥ सुमित्रदत्तिका तस्य भार्या मृत्वा विरोधिनी । व्याघ्रीभूता चखादाद्रौ तं साधोर्नतये गतं ॥४५|| सोऽभवद्रामदचायाः पुत्रः स स्नेहबंधनः । सिंहचंद्र इतींद्रत्वमगणय्य(?)निदानतः ॥ ४६ ॥ पूर्णचंद्र इतींद्राभः कनीयान् तस्य जातवान् । जातौ चतौक्षितौ ख्यातौ सूर्याचंद्रमसौ यथा ॥४७॥ भांडागारप्रविष्टं च सिंहसेनं स गंधनः । दष्टवान् दुष्टसर्पोऽसाचेकदा वैरभावतः ॥४८॥ मंत्रैर्गरुडदंडेन महागारुडिकेन तु । अगंधनादयः सस्तिदाहृय प्रनोदिताः ॥ ४९ ॥ तिष्ठत्वेकोऽपराधी हि शेषा यांतु यथागतं । इत्युक्तो गंधनोऽतिष्ठद् यातास्त्वन्ये पृदाकवः ॥५०॥ उपसंहर हे दुष्ट ! खविसृष्टं विषं लघु । नोपसंहतुमिच्छा चेत्प्रविशाशु हुताशनं ।। ५१ ॥ इत्युक्तो नोपसंहृत्य विषं विषधरो रुषा । ज्वलत्कृशानुमाविश्य मृत्वाऽभूञ्चमरी मृगी ।। ५२ ।। सिंहसेनो मृतो जातः स हस्ती सल्लकीवने । शाखामृगस्तु धम्मिल्लः का वा मिथ्यादृशां गतिः ॥५३॥ रामदत्तासुतौ राजयुवराजौ नयान्वितौ । शशासतुरिलां वेलावलयावधिकां विभू ।। ५४ ॥ पोदने पूर्णचंद्रो यो या हिरण्यवतीत्यसो । पितरों रामदचाया जिनशासनभावितों ॥ ५५ ॥ राहुभद्रमुनेः पार्श्वे प्रव्रज्यावधिमैत्पिता । दत्तवत्यार्यिकापार्श्वे माताऽधत्वार्यिकाव्रतं ॥ ५६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org