SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पंचदशः सर्गः । हरिवंशपुराणं। २४३ परमभूतिविवाहविधानतः सममयोजि निजैर्जनतानतः ॥ ३३ ॥ अनुवभूव सुखं चिरमेतया मदनभावविलाससमेतया । सुरतनाटकभूमिविनीतया मदननर्तकसूरिविनीतया ॥ ३४॥ सुरवधूवरसुंदरकंदरे परमवल्लभया सह मंदरे । सुरभिदेवतरून्नतचंदने चिरमरंस्त तया सह नंदने ॥ ३५ ॥ स कुलशैलसर सरितां तया सह तटेषु सरागमतांतया । रतिमवाप कदाचन कांतया तरुषु भोगभुवामपि कांतया ।। ३६ ॥ स्थितिमितं विजया गिरौ पुरे रणितदिव्यबधूपदनपुरे । भुवि यदन्यसुदुर्लभमर्थितं भजति तत्तदयन्न समर्थितं ॥ ३७ ॥ अथ स वीरक ईश्वरवंचितः प्रियतमाविरहानसिवंचितः । ____ कचिदियाय शुचा मदुपल्लवे शिशिरतल्पतलेऽस्तविपल्लवे ।। ३८ ॥ न समसीशमदस्य शशी करैः हृदयदाहममा हिमशीकरैः । १ नृपतिना समयोजि बुधानतः। २ भजति तत्तदयन्नसमर्पितं । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy