SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । आसप्ततितम पर्व। ततश्युतौ तौ विजयेऽभिजातौ । उर्विसाख्यौ नगरे नरेन्द्रात् ॥ ७८ ॥ सहोदरौ तौ पुनरेव धर्म । विधाय जैनं त्रिदशावभूताम् ॥ . ततच्युताविंद्रजिदन्दवाही । जातौ भवंताविह खेचरेशौ ॥ ७९ ॥ या नंदिनश्चेन्दुमुखी द्वितीया । भवांतरान्तर्हितजन्मिका सा ॥ मंदोदरी स्नेहवशेन सेयं । माताऽभवद्वा जिनधर्मसक्ता ॥ ८० ॥ श्रुत्वा भवमिति विविधं त्यक्त्वा संसारवस्तुनि प्रीतिम् । पुरुसंवेगसमेतौ जगृहतुरुग्रामिमौ दीक्षाम् ॥ ८१ ॥ कुंभश्रुतिमारीचावन्येऽत्र महांविशालसंवेगाः। अपगतकषायरागाः श्रामण्येवस्थिताः परमे ॥ ८२ ॥ तृणमिव खेचरविभवं बिहाय विधिना सुधर्मचरणस्थाः । बहुविधलन्धिसमेताः पर्याटुरिमे महीं मुनयः ॥ ८३ ॥ मुनिसुव्रततीर्थकृतस्तीर्थे तपसा परेण संबद्धा । ज्ञेयास्ते वरमुनयो वंद्या भव्याः सुवाहानाम् ॥ ८४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy