________________
पद्मपुराणम् ।
૧
Jain Education International
रतेरसौ वर्द्धनमादधानः । समस्तलोकस्य यथार्थशब्दः ॥
अभून्नरेशो रतिवर्द्धनाख्यो । यस्येन्दुरप्यागतवान्प्रणामम् ॥ ७२ ॥ एवं स तावत्सुमहाविभूत्या । मत्तोऽभवद्यः पुनरस्य पूर्वम् ॥
ज्यायानभूद्धर्ममसौ विधाय । मृत्वा गतः कल्पनिवासिभावम् ।। ७३ ।। स पूर्वमेव प्रतिबोधकार्ये । कनीयसा याचित उद्यदेवः ॥
समश्रितः क्षुल्लकरूपमेतं । प्रबोधमानेतुमभूत्कृताशः ॥ ७४ ॥ गृहं च तस्य प्रविशन्नियुक्त-द्वारे नरैर्दुरनिराकृतः सन् ॥
रूपं श्रितोऽसौ रतिवर्द्धनस्य । देवः क्षणेनोपनतं यथावत् ।। ७५ ।। कृत्वा च तं तन्नगरप्रभावि - तोन्मत्तकाकारमरण्यमारात् ॥
निर्वास्य गत्वा गदितस्य का ते । वार्त्ताऽधुना मत्परिभूतभाजः ॥ ७६ ॥ जगौ च पूर्व जननं यथाव - ततः प्रबोधं समुपागतोऽसौ ॥
सम्यक्त्वयुक्तो रतिवर्द्धनोऽभू-संवादयश्चापि नृपा विशेषात् ।। ७७ ।। प्रव्रज्य राजा प्रथमामरस्य । गतः सकाशं कृतकालधर्मः ॥
अष्टसप्ततितमं पर्व ।
For Private & Personal Use Only
www.jainelibrary.org