________________
CG
पद्मपुराणम् ।
अष्टसप्ततितम पर्व। मुक्ताः पुनर्जन्ममृत्युगुमोदारकांतारमध्ये भ्रमत्युग्रदुःखाहताशाः । अथातोऽपरे भव्यधर्मस्थिताः प्राणिनो देवदेवस्य वाग्भि(शं भाविताः सिद्धिमार्गानुसारेण शीलेन सत्येन शौचेन सम्यक्तपोदर्शनशानचारित्रयोगेन चात्युत्कटाः येन ये यावदष्टप्रकारस्य कुर्वति निर्नाशनं कर्मणस्तावदुतुंग भूत्यन्विताः स्वर्मवानां भवत्युत्तमाः स्वामिनस्तत्र चांमोधितुल्यान्प्रभूताननेकप्रभेदान्समासाद्य सौख्यं ततः प्रच्युता धर्मशेषस्य लब्ध्वा फलं स्फीतभोगान् श्रियं प्राप्य बोधि परित्यज्य राज्यादिकं जैनलिंगं समादाय कृत्वा तपोऽत्यंतधोरं समुत्पाद्य सद्धयानिनः केवलज्ञानमायुःक्षये कृत्स्नकर्मप्रमुक्ता भवंतत्रिलोकाग्रमारुह्य सिद्धा अनंतं शिवं सौख्यमात्मस्वभावं परिप्राप्नुवंत्युत्तमम् ॥ अथेन्द्रजिद्वारिदवाहनाभ्यां । पृष्टः स्वपूर्व जननं मुनीन्द्रः ॥
उवाच कौशांव्यभिधानपुयों । भ्रातृद्वयं निःस्वकुलीनमासीत् ॥ ६३ ॥ आद्योऽत्र नाना 'प्रथमो द्वितीयः । प्रकीर्तितः 'पश्चिम' नामधेयः॥
अथाऽन्यदा तां भवदत्तनामा । पुरीं प्रयातो विहरन् भदन्तः ॥ ६४ ॥ श्रुत्वाऽस्य पार्श्वे विनयेन धर्म । तौ भ्रातरौ क्षुल्लकरूपमेतौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org