________________
५३
पद्मपुराणम् ।
त्रिसप्ततितम पर्व । असिचापगदाकुंतभासुराटोपसंकटाः । प्रचलच्चामरच्छत्रछायामंडलशोभिनः ॥ १६१ ॥ आशुकारसमुद्युक्ताः सुराकाराः प्रतापिनः । विद्याधराधिपा योद्धं निर्ययुः प्रवरर्द्धयः ॥ १६२ ॥ तत्र पंकजनेत्राणां कारुण्यं पुरयोषिताम् । निरीक्ष्य दुर्जनस्यापि चित्तमासीत्सुदुःखितम् ।।१६३॥ निर्गतो दयितां कश्चिदनुव्रज्यापरायणाम् । अयि मुग्धे निवर्तस्व बजामि सुखमित्यवाक् ॥१६४॥ उष्णीष भो गृहाणेति व्याजादभिमुखं प्रियम् । चक्रे काचिन्मृगीनेत्रा वक्त्रदर्शनलालसा ॥१६५।। दृष्टिगोचरतोऽतीते प्रिये काचिद्वरांगना । पतंती सह वाष्येण सखीभिमूच्छिता वृता ॥१६६॥ निवृत्त्य काचिदाश्रित्य शयनीयस्य पट्टिकाम् । तस्थौ मौनमुपादाय प्रस्तोपमशरीरिका ॥१६७॥ सम्यग्दर्शनसंपन्नः शूरः कश्चिदणुव्रती । पृष्ठतो वीक्ष्यते पत्न्याः पुरस्त्रिदशकन्यया ॥ १६८ ॥ पूर्व कर्णेन्दुवत्सौम्या बभूवुस्तुमुलागमे । शूराः कवचितोरस्काः कृतांताकारभासुराः ॥ १६९ ॥ चतुरंगेन सैन्येन चापछत्रादिसंकुलः । संप्राप्तस्तत्र मारीचो नैगमे क्षीबतेजसा ॥ १७० ॥ असौ विमलचंद्रश्व धनुष्मान् विमलांबुदः । सुनंदानंदजंदाद्याः शतशोऽथ सहस्रशः ॥ १७१ ॥ विद्याविनिर्मितैर्दिव्यै रथै तवहप्रभैः । रेजुरग्निकुमाराभा भासयंतो दशो दिश ॥ १७२ ॥ केचिद्दीप्तास्त्रसंपूर्णैर्हिमवत्संनिभरिभैः । ककुभ छादयंति स सविद्युद्भिरिवांबुदैः ॥ १७३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org