________________
पद्मपुराणम् ।
सप्ततितमं पर्व |
मर्यादांकुशसंयुक्तो निश्चयानेकपस्थितः । जिनभक्तिमहाशक्तिर्जय दुर्गतिवाहिनीम् ॥ १०९ ॥ इयं हि कुटिला पाप महावेगा सुदुःसहा । बुधेन जीयते जित्वा तामेतां सुखितो भव ॥ ११० ॥ हिमवन्मंदराद्येषु पर्वतेषु जिनालयान् । पूजयन् वशया सार्द्ध जंबूद्वीपं मया चर ॥ १११ ॥ अष्टादशसहस्रस्त्रपाणिपल्लवलालितः । क्रीड मंदरकुंजेषु मंदाकिन्यास्तटेषु च ॥ ११२ ॥ ईप्सितेषु प्रदेशेषु रमणीयेषु सुंदर । विद्याधरयुगं स्वेच्छं करोति विहृतिं सुखम् ॥ ११३ ॥ लब्धवर्णन युद्धेन किंचिदस्ति प्रयोजनम् । प्रसीद कुरु मे वाक्यं सर्वथैव सुखावहम् ॥ ११४ ॥ क्ष्वेडवदुर्जनं निंद्यं परमानर्थकारणम् । जनवादमिमं च किं मज्जस्ययशबुधौ ॥ ११५ ॥ इति प्रसादयंती सा बद्धपाण्यङनकुड्मला । पपात पादयोस्तस्य वांछंती परमं हितम् ॥ ११६ ॥ विहसन्नथ तामूचे भीतां भयविवर्जितः । उत्थाप्य भीतिमेवं किं गता त्वं कारणं विना ॥ ११७ ॥ मत्तोऽस्ति नाधिकः कश्चिद्वरारोहे नरोत्तमः । अलीका भीरुता केयं स्त्रैणादालव्यते त्वया ११८ गदितं त्वयाऽन्यस्य पक्षस्योद्भवसूचनम् । नारायण इति स्पष्टं तव देवि निरूप्यते ॥ ११९ ॥ नामनारायणाः संति बलदेवाश्च भूरिशः । नामोपलब्धिमात्रेण कार्यसिद्धिः किमिष्यते ॥ १२० ॥ तिर्यक् कश्चिन्मनुष्यो वा कृतसिद्धाभिधानकः । वाङ्मात्रतः स किं सैद्धं सुखमामोति कातरे ॥
३-४
Jain Education International
४९
For Private & Personal Use Only
www.jainelibrary.org