SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४४१ त्रयोविंशोत्तरशतं पर्व । त्रिभुवनपरमेश्वरतां यश्च प्राप्तो जिनेन्द्रशासनसक्तः ॥ १५३ ।। निधूतकलुपरजसं सम्यग्दर्शनज्ञानचरित्रमयम् । तं प्रणमत भवमथनं श्रमणवरं सर्वदुःखसंक्षयसक्तम् ॥ १५४ ॥ चेष्टितमनघं चरितं करणं चारित्रमित्यमी यच्छब्दाः । पर्याया रामायणमित्युक्तं तेन चेष्टितं रामस्य ॥ १५५ ॥ बलदेवस्य सुचरितं दिव्यं यो भावितेन मनसा नित्यम् । विस्मयहर्षाविष्टस्वान्तः प्रतिदिनमपेतशंकितकरणः ॥ १५६ ।। वाचयति शृणोति जनस्तस्यायुवृद्धिमीयते पुण्यं च ।। आकृष्टखड़हस्तो रिपुरपि न करोति वैरमुपशममेति ॥ १५७ ॥ किं चान्यद्धार्थी लभते धर्म यशः परं यशसोर्थी। राज्यभ्रष्टो राज्यं प्राप्नोति न संशयोऽत्र कश्चित्कृत्यः ॥ १५८ ॥ इष्टसमायोगार्थी लभते तं क्षिप्रतो धन धनाथीं। जायार्थी वरपत्नी पुत्रार्थी गोत्रनंदनं प्रवरपुत्रम् ॥ १५९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy