________________
पद्मपुराणम् ।
Jain Education International
४४०
त्रयोविंशोत्तरशतं पर्व |
व्यपगतभवहेतुं तं योगधरं शुद्धभावहृदयधरं वीरम् ।
अनगारवरं भक्त्या प्रणमत रामं मनोऽभिरामं शिरसा ।। १४७ ।। विजिततरुणार्क तेजसमधरीकृत पूर्णचन्द्रमंडलं कान्तम् । सर्वोपमानभावव्यतिगमरूपाति रूढमूर्जितचरितम् ॥ १४८ ॥ पूर्व स्नेहेन तथा सीतादेवाधिपेन धर्मस्थतया ।
परमहितं परमर्द्धिप्राप्तं पद्मं यतिप्रधानं नमत || १४९ ॥ योऽसौ बलदेवानामष्टमसंख्यो नितान्तशुद्धशरीरः ।
श्रीमाननन्तबलभृन्नियमशतसहस्रभूषितो गतविकृतिः ।। १५० ।। तमनेकशीलगुणशतसहस्रधरमतिशुद्ध कीर्त्तिमुदारम् |
ज्ञानप्रदीपममलं प्रणमत रामं त्रिलोकनिर्गतयशसम् ।। १५१ ।। निर्दग्धकर्म पटलं गंभीरगुणार्णवं विमुक्तक्षोभम् ।
मंदर मित्र निष्कम्पं प्रणमत रामं यथोक्तचरितश्रमणम् ॥ १५२ ॥ विनिहत्य कषायरिपून् येन त्यक्तान्यशेषतो द्वन्द्वानि |
For Private & Personal Use Only
www.jainelibrary.org