SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । Jain Education International ४४० त्रयोविंशोत्तरशतं पर्व | व्यपगतभवहेतुं तं योगधरं शुद्धभावहृदयधरं वीरम् । अनगारवरं भक्त्या प्रणमत रामं मनोऽभिरामं शिरसा ।। १४७ ।। विजिततरुणार्क तेजसमधरीकृत पूर्णचन्द्रमंडलं कान्तम् । सर्वोपमानभावव्यतिगमरूपाति रूढमूर्जितचरितम् ॥ १४८ ॥ पूर्व स्नेहेन तथा सीतादेवाधिपेन धर्मस्थतया । परमहितं परमर्द्धिप्राप्तं पद्मं यतिप्रधानं नमत || १४९ ॥ योऽसौ बलदेवानामष्टमसंख्यो नितान्तशुद्धशरीरः । श्रीमाननन्तबलभृन्नियमशतसहस्रभूषितो गतविकृतिः ।। १५० ।। तमनेकशीलगुणशतसहस्रधरमतिशुद्ध कीर्त्तिमुदारम् | ज्ञानप्रदीपममलं प्रणमत रामं त्रिलोकनिर्गतयशसम् ।। १५१ ।। निर्दग्धकर्म पटलं गंभीरगुणार्णवं विमुक्तक्षोभम् । मंदर मित्र निष्कम्पं प्रणमत रामं यथोक्तचरितश्रमणम् ॥ १५२ ॥ विनिहत्य कषायरिपून् येन त्यक्तान्यशेषतो द्वन्द्वानि | For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy