SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रयोविंशोत्तरशतं पर्व | स मानुष्यं समासाद्य दुर्लभं सर्वदेहिनाम् | तीर्थकृत्कर्मसंघातमर्जयिष्यति पुण्यवान् ।। १२५ ।। ततोऽनुक्रमतः पूजामवाप्य भुवनत्रयात् । मोहादिशत्रुसंघातं निहत्यार्हतमाप्स्यति ।। १२६ ।। रत्नस्थलपुर कृत्वा राज्यं चक्ररथस्त्वसौ । वैजयन्तेऽहमिन्द्रत्वमवाप्स्यति तपोबलात् ।। १२७ ॥ सत्वं तस्य जिनेन्द्रस्य प्रच्युतः स्वर्गलोकतः । आद्यो गणधरः श्रीमानृद्धिमाप्तो भविष्यति १२८ ततः परमनिर्वाणं यास्यसीत्यमरेश्वरः । श्रुत्वा ययौ परां तुष्टिं भावितेनान्तरात्मना ॥ १२९ ॥ अयं तु लाक्ष्मणो भावः सर्वज्ञेन निवेदितः । अंभोदरथनामासौ भूत्वा चक्रधरात्मजः ॥ १३० ॥ चारून् कांश्चिद्भवान् भ्रांत्वा धर्मसंगतचेष्टितः । विदेहे पुष्करद्वीपे शतपत्राये पुरे ।। १३१ ॥ लक्ष्मणः स्वोचिते काले प्राप्य जन्माभिषेचनम् । चक्रपाणित्वमर्हत्वं लडा निर्वाणष्यति १३२ संपूर्णैः सप्तभिचाब्दैरहमप्यपुनर्भवः । गमिष्यामि गता यत्र साधवो भरतादयः ।। १३३ ।। भविष्यद्भववृत्तान्तमवगम्य सुरोत्तमः । अपेतसंशयः श्रीमान्महाभावनयान्वितः ॥ १३४ ॥ परिणूय नमस्कृत्य पद्मनाभं पुनः पुनः । तस्मिन्नुद्यति चैत्यानि वंदितुं विहृतिं श्रितः ।। १३५ ।। जिननिर्वाणधामानि परं भक्तः समर्चयन् । तथा नंदीश्वरद्वीपे जिनेन्द्राचमहर्द्धिकः ॥ १३६ ॥ देवदेवं जिनं विभ्रन्मानसेऽसावनारतम् । केवलित्वमिव प्राप्तः परमं शर्म धारयन् ॥ १३७ ॥ Jain Education International ४३८ For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy