________________
पद्मपुराणम् ।
કર
द्वाविंशत्त्युत्तरशतं पर्व । अवोचत च दृष्टोऽसि कथंचिदपि राघव । भ्रमन्त्या विष्टपं सर्व मया पुण्येन भूरिणा ॥ ३८ ॥ विप्रयोगोर्मिसंकीर्णे स्नेहमंदाकिनीदे । प्राप्तां सुवदनां नाथ मां संधारय सांप्रतम् ॥ ३९ ॥ विचेष्टितैः सुमिष्टोक्तैज्ञात्वा मुनिमकंपनम् । मोहपापार्जितस्वान्ता पुरःपावानुवर्तिनी ॥ ४० ॥ मनोभवज्वरग्रस्ता वेपमानशरीरिका । स्फुरितारुणतुंगोष्ठी जगादेवं मनोरमा ॥४१॥ अहं देवासमीक्ष्येव तदा पंडितमानिनी । दीक्षिता त्वां परित्यज्य विहरामि तपस्विनी ॥४२॥ सद्विद्याधरकन्याभिस्ततश्चास्मि हृता सती । अवोचे संविपश्चिद्भिरिदं विविधदर्शनैः ॥४३॥ अलं प्रव्रज्यया तावद्वयस्येव विरुद्धया । इयमत्यन्तवृद्धानां पूज्यते न तु नैष्ठिकी ॥४४॥ यौवनोद्या तनुः केयं कचेदं दुष्कर व्रतम् । बललक्ष्मणदीधित्या भिद्यते किं महीधरः ॥ ४५ ॥ गच्छामस्त्वां पुरस्कृत्य वयं सर्वाः समाहिताः । बलदेवं वरिष्यामस्तव देवि समाश्रयात ॥४६॥ अस्माकमपि सर्वासां त्वमग्रमहिषी भव । क्रीडामः सह रामेण जंबूद्वीपतले सुखम् ॥ ४७॥ अत्रान्तरे समं प्राप्ता नानालंकारभूषिताः। भूयः सहस्रसंख्यानाः कन्या दिव्यश्रियान्विताः ४८ राजहंसवधुलीला मनोज्ञगतिविभ्रमाः। सीतेन्द्रविक्रियाजन्मा जग्मुः पद्मसमीपताम् ॥ ४९ ॥ वदन्त्यो मधुरं काश्चित्परपुष्टस्वनादपि । विरेजिरेतरां कन्याः साक्षाल्लक्ष्म्य इव स्थिताः॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org