SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४०९ अष्टादशोत्तरशतं पर्व । विलोक्य वैवुधीमृद्धिं भूतभोगचरा जना | परमं विस्मयं प्राप्ता बभूवुर्विमलाशयाः ॥ १२० ॥ रामो जगाद सेनान्यमप्रमेयं सुरेशिनाम् । उदसीसरतां भद्रौ प्रत्यनीकस्थितात्मनाम् ॥ १२१ ॥ तौ युवामागतौ नाकान्मां प्रबोधयितुं सुरौ । महाप्रभावसंपन्नावत्यन्तशुद्धमानसौ ॥ १२२ ॥ इति संभाष्य तौ रामो निष्क्रान्तः शोकसंकटात् । सरयूरोधसंवृत्या लक्ष्मणं समिधीकरत् ॥१२३॥ परं बिबुद्धभावश्च विषादपरिवर्जितः । जगाद धर्ममर्यादापालनार्थमिदं वचः ॥ १२४ ॥ शत्रुघ्न राज्यं कुरु मत्र्यलोके तपोवनं संप्रविशाम्यहन्तु । सर्वस्पृहादूरितमानसात्मा पदं समाराधयितुं जिनानाम् ॥ १२५ ॥ रागादहं नो खलु भोगलुब्धः मनस्तु निःसंगसमाधिराज्ये । ___समाश्रयिष्यामि तदेव देव त्वया समं नास्ति गतिममान्या ॥ १२६ ॥ कामोपभोगेषु मनोहरेषु सुहृत्सु संबंधिषु बांधवेषु । वस्तुष्वभीष्टेषु च जीवितेषु कस्यास्ति तृप्तिनवे भवेऽस्मिन् ॥ १२७ ।। इति पद्मपुराणे श्रीरविषेणाचार्यप्रणीते लक्ष्मणसंस्कारकरणं कल्याणमित्रदेवाभि गमाभिधानं नामाष्टादशोत्तरशतं पर्व ॥ ११८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy