SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३८१ चतुर्दशोत्तरशतं पर्व । बभूव विभवस्तासां तदा जीर्णतणोपमः । महामहाजनः प्रायो रतिवद्विरतो भृशम् ॥ ४२ ॥ व्रतगुप्तिसमित्युच्चैः शैलः श्रीशैलपुंगवः । महातपोधनो धीमान गुणशीलविभूषणः ॥ ४३ ॥ धरणीधरैः प्रहृष्टरुपगीतो वंदितोऽप्सरोभिश्च । अमलं समयविधानं सर्वज्ञोक्तं समाचर्य ।। ४४ ॥ निर्दग्धमोहनिचयो जैनेद्रं प्राप्य पुष्कलं ज्ञानविधिम् ।। निर्वाणगिरावसिधच्छ्रीशैलः श्रमणसत्तमः पुरुपरविः ॥ ४५ ॥ इति श्रीपद्मचरिते श्रीरविषणाचार्यप्रोक्ते हनुमन्निर्वाणाभिधानं नाम त्रयोदशोत्तरशतं पर्व॥ १०७॥ अथ चतुर्दशोत्तरशतं पर्व। प्रव्रज्यामष्टवीराणां ज्ञात्वा वायुसुतस्य च । रामो जहास किं भोगो भुक्तस्तै कातरैरिति ॥१॥ सन्तं संत्यज्य ये भोगं प्रव्रजन्त्यायतेक्षणाः । नूनं ग्रहगृहीतास्ते वायुना वा वशीकृताः ॥२॥ नूनं तेषां न विद्यन्ते कुशला वैद्यवातिकाः । यतो मनोहरान् कामान्परित्यज्य व्यवस्थिताः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy