________________
पद्मपुराणम् ।
३०
-
एकसप्ततितमं पर्व । दीनारैः पंचभिः कांचित्कांचीगुणसमन्विताम् । हस्ते निजमनुष्यस्य विक्रीणात्क्रीडनोद्यतः ६४ नूपुरौ कर्णयोश्च केशपाशे च मेखलाम् । कस्याश्चिन्मूर्ध्नि रत्नं च चकार चरणस्थितम् ॥६५॥ अन्योन्यं मूर्द्धजैरन्या बबंध कृतवेपना । चकार मस्तकेऽन्यस्या छेकं कूजन्मयूरकम् ॥ ६६ ॥ एवं महावृषेणेव गोकुलं परमाकुलम् । कृतमन्तःपुरं तेन सन्निधौ रक्षसां विभोः ॥ ६७ ॥ अभाणीद्रावणं क्रुद्धिस्त्वया रे राक्षसाधम । मायया सम्वहीनेन राजपुत्री तदा हृता ॥ ६८ ॥ अधुना पश्यतस्ते सर्वमेव प्रियाजनम् । हरामि यदि शक्रोषि प्रतीकारं ततः कुरु ॥ ६९ ॥ एवमुक्त्वा समुत्पत्य पुरोऽस्य मृगराजवत् । महिषीं सर्वतोऽभीष्टां प्राप्तप्रवणवेपथुम् ॥ ७० ॥ त्रिलोभनयनां वेण्यां गृहीत्वाऽत्यंतकातराम् । आचकर्ष यथा राजलक्ष्मीं भरतपार्थिवः ॥ ७१ ॥ जगौ च शूर सेयं ते दयिता जीवितादपि । मंदोदरी महादेवी हियते गुणमेदिनी ॥ ७२ ॥ इयं विद्याधरेन्द्रस्य सभामंडपवर्त्तिनः । चामरग्राहिणी चार्वी सुग्रीवस्य भविष्यति ॥ ७३ ॥ ततोऽसौ कंपविस्स्रंसिस्तनकुंभतटांशुकम् । समाहितं मुहुस्तन्वी कुर्वती चलपाणिना ॥ ७४ ॥ बाध्यमानाधरा नेत्रवारिणानंतरं स्रुता । चलभूषणनिःस्वानमुखरीकृतविग्रहा ॥ ७५ ॥ सृजन्ती पादयोर्भूयः प्रविशंती भुजान्तरम् । दैन्यं परममापन्ना भर्त्तारमिदमभ्यधातु ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org