SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३७७ को वा यातस्तृप्तिं तुर्विविधविषयसुखरतिभिर्नदीभिरिवोदधिः । नानाजन्मभ्रान्त श्रान्त व्रज हृदय शममपि विमाकुलितं भवेत् ।। ९६ ।। किं न श्रुता नरकभीमविरो धरौद्रास्तीवासिपत्रवन संकटदुर्गमार्गाः । गोद्भवेन जनितं धनकर्मपंकं यन्नेच्छसि क्षपयितुं तपसा समस्तम् ॥ ९७ ॥ आसीन्निरर्थकतमो धिगतीतकालो दीर्घः सुखार्णवजले पतितस्य निंद्यः । आत्मानमद्य भवपंजरसंविरुद्धं मोक्ष्यामि लन्ध शुभमार्गमतिप्रकाशः ।। ९८ ।। इति कृतनिश्चयचेताः परिदृष्टयथार्थजीवलोकविवेकः । त्रयोदशोत्तरशतं पर्व | रविवि गतघनसंगस्तेजस्वी गंतुमुद्यतोऽहं मार्गम् ॥ ९९ ॥ इति पद्मपुराणे श्रीरविषेणाचार्यप्रणीते हनुमन्निर्वेदं नाम द्वादशोत्तरशतं पर्व ॥ ११२ ॥ Jain Education International अथ त्रयोदशोत्तरशतं पर्व | अथ रात्रावतीतायां तपनीयनिभो रविः । जगदुद्योतयामास दीप्तया साधुर्यथा गिरा ॥ १ ॥ नक्षत्रगणमुत्सार्य बोधिता नलिनाकराः । रविणा जिननाथेन भव्यानां निचया इव ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy