SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३७४ द्वादशोत्तरशतं पर्व । भक्तिकल्पितसांनिध्यै रत्नदीपैर्महाशिखैः । चित्रवल्ल्युपहारैश्च जिनानानर्च मारुतिः ॥ ५८ ॥ ततश्चंदनदिग्धांगः कुंकुमस्थासकाचितः । सूत्रपत्रोणसंवीतशेषो विगतकल्मषः ॥ ५९॥ वानरांकस्फुरज्ज्योतिश्चक्रमौलिमहामनाः । प्रमोदपरमस्फीतनेत्रांशुनिचिताननः ॥६॥ ध्यात्वा जिनेश्वरं स्तुत्वा स्तोत्रैरघविनाशनैः । सुरासुरगुरोबिम्बं जिनस्य परमं मुहुः ॥ ६१ ॥ ततः सद्विभ्रमस्थाभिरप्सरोभिरभीक्षितः । विधाय वल्लकीमके गेयामृतमुदाहरत् ॥ ६२॥ . जिनचन्द्रार्चनन्यस्तविकासिनयना जनाः । नियमावहितात्मानः शिवं निदधते करे ॥ ६३ ॥ न तेषां दुर्लभं किंचित्कल्याणं शुद्धचेतसाम् । ये जिनेन्द्रार्चनासक्ता जना मंगलदर्शनाः॥६४॥ श्रावकान्वयसंभूतिभक्तिर्जिनवरे दृढा । समाधिनाऽवसानं च पर्याप्तं जन्मनः फलम् ॥ ६५ ॥ उपवीण्येति सुचिरं भूयः स्तुत्वा समय॑ च । विधाय वंदनां भक्तिमादधानो नवां नवाम् ॥६६॥ अप्रयच्छज्जिनेन्द्राणां पृष्टं स्पष्टसुचेतसाम् । अनिच्छन्निव विश्रब्धो निर्ययावहदालयात् ॥६७॥ ततो विमानमारुह्य स्त्रीसहस्रसमन्वितः । मेरोः प्रदक्षिणं चक्रे ज्योतिर्देव इवोत्तमः ।। ६८ ॥ शैलराज इव प्रीत्या श्रीशैलः सुंदरक्रियः । करोति स्म तदा मेरोरापृच्छामिव पश्चिमाम् ॥६९॥ प्रकीये वरपुष्पाणि सर्वेषु जिनवेश्मसु । जगाम मंथरं व्योनि भरतक्षेत्रसम्मुखः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy