________________
पद्मपुराणम् ।
३६९
द्वादशोत्तरशतं पर्व |
विमुक्तो व्यवसायेन लभते चेत्समीहितम् । न लोके विरही कश्चिद्भवेदद्रविणोऽपि वा ।। १९ ।। अतिथि द्वार्गतं साधुं गुरुवाक्यं प्रतिक्रियाम् । प्रतीक्ष्य सुकृतं चाशु नावसीदति मानवः ||२०|| नानाव्यापारशतैराकुलहृदयस्य दुःखिनः प्रतिदिवसम् ।
रत्नमिव करतलस्थं भ्रश्यत्यायुः प्रमादतः प्राणभृतः ॥ २१ ॥
इति श्रीपद्मपुराणे श्रीरविषेणाऽऽचार्यप्रोक्ते प्रभामंडल परलोकाभिगमनं नामैकादशोत्तरशतं पर्व । १११ ।।
अथ द्वादशोत्तरशतं पर्व ।
अथ याति शनैः कालः पद्मचक्रांकराजयोः । परस्परमहा स्नेहब द्वयोस्त्रिविधः सुखम् ॥ १ ॥ परमैश्वर्यता सानोराजीववनवर्त्तिनौ । यथा नंदनदत्तौ तौ मोदेते नरकुंजरौ ॥ २ ॥ शुष्यन्ति सरितो यस्मिन् काले दावाग्निसंकुले | तिष्ठन्त्यभिमुखा भानोः श्रमणाः प्रतिमागताः ३ तत्र तावति रम्येषु जलयंत्रेषु पद्मसु । उद्यानेषु च निःशेषप्रियसाधनशालिषु ॥ ४ ॥ चन्दनार्दमहामोदशी तशी करवर्षिभिः । चामरैरुपवीज्यंतौ तालवृन्तैश्च सत्तमैः ॥ ५॥
३-२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org