SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३६९ द्वादशोत्तरशतं पर्व | विमुक्तो व्यवसायेन लभते चेत्समीहितम् । न लोके विरही कश्चिद्भवेदद्रविणोऽपि वा ।। १९ ।। अतिथि द्वार्गतं साधुं गुरुवाक्यं प्रतिक्रियाम् । प्रतीक्ष्य सुकृतं चाशु नावसीदति मानवः ||२०|| नानाव्यापारशतैराकुलहृदयस्य दुःखिनः प्रतिदिवसम् । रत्नमिव करतलस्थं भ्रश्यत्यायुः प्रमादतः प्राणभृतः ॥ २१ ॥ इति श्रीपद्मपुराणे श्रीरविषेणाऽऽचार्यप्रोक्ते प्रभामंडल परलोकाभिगमनं नामैकादशोत्तरशतं पर्व । १११ ।। अथ द्वादशोत्तरशतं पर्व । अथ याति शनैः कालः पद्मचक्रांकराजयोः । परस्परमहा स्नेहब द्वयोस्त्रिविधः सुखम् ॥ १ ॥ परमैश्वर्यता सानोराजीववनवर्त्तिनौ । यथा नंदनदत्तौ तौ मोदेते नरकुंजरौ ॥ २ ॥ शुष्यन्ति सरितो यस्मिन् काले दावाग्निसंकुले | तिष्ठन्त्यभिमुखा भानोः श्रमणाः प्रतिमागताः ३ तत्र तावति रम्येषु जलयंत्रेषु पद्मसु । उद्यानेषु च निःशेषप्रियसाधनशालिषु ॥ ४ ॥ चन्दनार्दमहामोदशी तशी करवर्षिभिः । चामरैरुपवीज्यंतौ तालवृन्तैश्च सत्तमैः ॥ ५॥ ३-२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy