SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३६७ सम्यक्तपोभिः प्रविधूय पापमध्यात्मयोगैः परिरुध्य पुण्यम् । ते क्षीणनिःशेषभवप्रपंचा प्रापुः पदं जैनमनंतसौख्यम् ॥ ९४ ॥ एतत्कुमाराष्टकमंगलं यः पठेद्विनीतः शृणुयाच्च भक्त्या | तस्य क्षयं याति समस्तपापं रविप्रभस्योदयते च चन्द्रः ॥ ९५ ॥ इति श्रीपद्मपुराणे श्रीरविषेणाचार्यप्रणीते कुमाराष्ट्रकनिष्क्रमणाभिधानं नाम दशोत्तरशतं पर्व ॥ ११० ॥ Jain Education International एकादशोत्तरशतं पर्व | अथैकादशोत्तरशतं पर्व | गणी वीर जिनेन्द्रस्य प्रथमः प्रथमः सताम् । अवेदयन्मनो यातं प्रभामंडलचेष्टितम् ॥ १ ॥ विद्याधरी महाकांतकामिनी वीरुदुद्भवे । सौख्यपुष्पासवे सक्तः प्रभामंडलषट्पदः ॥ २ ॥ अचिंतयहं दीक्षां यद्युपैम्यपवाससाम् । तदैतदंगनाप्रेमखंडं पद्मत्यसंशयम् || ३ || एतासां मत्समासक्तचेतसां विरहे मम । वियोगो भविताऽवश्यं प्राणैः सुखमपालितैः ॥ ४ ॥ दुस्त्यजानि दुरापानि कामसौख्यान्यवारितम् । भुक्त्वा श्रेयस्करं पश्चात्करिष्यामि ततः परम् ५ For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy