________________
पद्मपुराणम् ।
एकसप्ततितमं पर्व ।
द्वारमेतन्न कुड्यं तु महानीलमयं भवेत् । इति ते संशयं प्राप्ताः करं पूर्वमसारयन् ॥ ३८ ॥ स्वयमप्यागतं मार्ग पुनर्निर्गतुमक्षमाः । शांत्यालयगतौ बुद्धिं कुटिलभ्रांतयो दधुः ॥ ३९ ॥ ततः कंचिन्नरं दृष्ट्ा वाचा विज्ञाय सत्यकम् । कचिज्जग्राह केशेषु जगाद च सुनिष्ठुरम् ||४०|| गच्छ गच्छाग्रतो मार्ग शांतिहर्म्यस्य दर्शय । इति तस्मिन्पुरो याति ते बभ्रुवुर्निराकुलाः ॥४१॥ प्राप्ताश्च शान्तिनाथस्य भवनं मदमुद्वहत् । कुसुमांजलिभिः साकं विमुचंतो जयस्वनम् ॥ ४२ ॥ धृतानि स्फटिकस्तंभैरम्यदेशेषु केषुचित् । पुराणि ददृशुव्योम्नि स्थितानीव सुविस्मयाः || ४३॥ इदं चित्रमिदं चित्रमिदमन्यन्महाद्भुतम् । इति ते दर्शयांचकुः सद्मवस्तु परस्परम् ॥ ४४ ॥ पूर्वमेव परित्यक्तवाहनोंऽगदसुंदरः । श्लाघिताद्भुत जैनेंद्रवास्तुयात परिच्छदः || ४५ ॥ ललाटोपरिविन्यस्तकरराजीवकुद्मलः । कृतप्रदक्षिणः स्तोत्रमुखरं मुखमुद्वहन् ॥ ४६ ॥ अंतरंगैर्वृतो बाह्यकक्षस्थापितसैन्यकः । विलासिनीमनःक्षोभदक्षो विकसितेक्षणः || ४७ || स्वमचित्रार्पितं पश्यन् चरितं जैनपुंगवम् । भावेन च नमस्कुर्वन्नाद्यमंडपभित्तिषु ॥ ४८ ॥ धीरो भगवतः शांतेर्विवेश परमालयम् । वंदनां च विधानेन चकार पुरुसम्मदः ॥ ४९ ॥ तत्रेंद्रनीलसंघातमयूखनिकरप्रभम् | सम्मुखं शांतिनाथस्य स्वर्भानुमिव भास्वतः ।। ५० ।।
Jain Education International
२८
For Private & Personal Use Only
www.jainelibrary.org