SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३५४ नवोत्तरशतं पर्व । अनयाऽवस्थया मुक्तौ जीविष्यामो वयं यदा । तदा संप्रतिपत्स्यामो दर्शनं मुनिसत्तमम् ॥१०६॥ अत्रांतरे परिप्राप्तः सोमदेवः ससंभ्रमः । भार्ययाऽग्निलया साकं प्रसादयति तं मुनिम् ॥१०७॥ भूयोभूयः प्रणामेन बहुभिश्च प्रियोदितैः । दंपती चक्रतुश्वाटुं पादमर्दनतत्परौ ॥ १०८ ॥ जीवतां देव दुःपुत्रावेतौ नः कोपमुत्सृज । संप्रेष्य बांधवा नाथ वयमाज्ञाकरास्तव ॥ १०९॥ संयतो वक्ति कः कोपः साधूनां यहवीष्यदः । वयं सर्वस्य सदयाः सममित्रारिबांधवाः ॥११०।। प्राह यक्षोऽतिरक्ताक्षो वृहद्भीरनिस्वनः । माऽभ्याख्यानं गुरोरस्य जनमध्ये प्रदातकम् ॥१११॥ साधुन्वीक्ष्य जुगुप्सन्ते सद्योऽनर्थ प्रयांति ते । न पश्यन्त्यात्मनो दौष्टयं दोषं कुर्वन्ति साधुषु ११२ यथाऽऽदर्शतले कश्चिदात्मानमवलोकयन् । यादृशं कुरुते वकं तादृशं पश्यति ध्रुवम् ॥ ११३ ॥ तद्वत्साधु समालोक्य प्रस्थानादिक्रियोद्यतः । यादृशं कुरुते भावं तादृक्षं लभते फलम् ॥११४॥ प्ररोदनं प्रहासेन कलहं परुषोक्तितः । वधेन मरणं प्रोक्तं विद्वेषेण च पातकम् ।। ११५ ।। इति साधोनियुक्तेन परिनियेन वस्तुना । फलेन तादृशेनैव कर्ता योगमुपाश्नुते ॥ ११६ ॥ एतौ स्वोपचितैर्दोषः प्रेर्यमाणौ स्वकर्मभिः । तव पुत्रौ मया विप्र स्तंभितौ न हि साधुना ॥११७॥ वेदाभिमाननिर्दग्धावेतौ छावनीपकौ । म्रियेतां धिक्क्रयाचारौ संयतस्यातितायिनी ॥ ११८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy