________________
पद्मपुराणम् ।
३४८
नवोत्तरशतं पर्व । अरिष्टनेमिनाथस्य तीर्थे नाकादिह च्युतः । मधुर्बभूव रुक्मिण्यां वासुदेवस्य नंदनः ॥ २९ ॥ मगधाधिपतिः प्राह नाथ वागमृतस्य ते । अतृप्तिमुपगच्छामि धनस्येव धनेश्वरः ॥ ३० ॥ तावन्मधोः सुरेन्द्रस्य चरितं विनिगद्यताम् । भगवन् श्रोतुमिच्छामि प्रसादः क्रियतां मम ३१ कैटभस्य च तद्धातुरवधानपरायण । गणेन्द्र चरितं ब्रूहि सर्व हि विदितं तव !। ३२ । आसीदन्यभवे तेन किं कृतं प्रकृतं भवेत् । कथं वा त्रिजगच्छ्रेष्ठा लब्धा बोधिः सुदर्लभा ॥३३॥ क्रमवृत्तिरियं वाणी तावकी धीश्च मामिका । उत्सुकं च परं चित्तमहो युक्तनुक्रमात् ॥ ३४ ॥ गण्याह मगधाभिख्ये देशेऽस्मिन्सर्वशस्यके । चातुर्वर्ण्यप्रमुदिते धर्मकामार्थसंयुते ॥ ३५ ॥ चारुचैत्यालयाकीर्णे पुरग्रामाकराऽऽचिते । नाद्यानमहारम्ये साधुसंघसमाकुले ॥ ३६॥ राजा नित्योदितो नाम तत्र कालेऽभवन्महान् । शालिग्रामोऽस्ति तत्रैव देशे ग्रामः पुरोपमः ॥३७॥ ब्राह्मणः सोमदेवोऽत्र भार्या तस्याग्निलेत्यभूत । विज्ञेयौ तनयो तस्या वाहिमारुतभूतिकौ ॥ ३८ ॥ षट्कर्मविधिसंपन्नौ वेदशास्त्रविशारदौ । अस्मत्तः कोऽपरोऽस्तीति नित्यं पंडितमानिनौ ।। ३९॥ अभिमानमहादाहसंजातोद्धतविभ्रमौ । भोग एव सदा सेव्य इति धर्मपराङ्मुखौ ॥ ४० ॥ कस्यचित्त्वथ कालस्य विहरन् पृथिवीमिमाम् । बहुभिः साधुभिगुप्तः संप्राप्तो नंदिवर्द्धनः ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org